SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir स्यासुस्ततोजगतीसोममच्छापतत्सा त्रीण्यक्षराणि हित्वा जगाम ततखिएप सोममच्छापतत्सैकमक्षरं हित्वा पतत्ततोगायत्रीसाममच्छापतत्सा तानि चाक्षराणि हरन्त्यागच्छत् सोमं च तस्मादटाक्षरागायत्रीत्युपक्रम्य तदाहुयत्राणि सर्वाणि सवनानि गायत्री बैतदुपसृजानैरिति शतपथश्रोः गायत्रीवाइदं सर्व भूतमित्यादिछान्दोग्यश्रुतेश्च यासानां द्वादशानां मध्येऽभिनवशालिवास्तूक शाकादिशाली शीतात पशून्यत्वेन च सुखहेतुर्मार्गशीर्षोऽहं ऋतूनां षण्णां मध्ये कुसुमाकरः सर्वसुगन्धिकुसुमानामाकरोति रमणीयोवसन्तः वसन्ते ब्राह्मणमुपनयीत वसन्ते ब्रामगोऽमीनादधीत वसन्नवसन्ते ज्योतिपायजेत नवसन्न द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् // जयोस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् // 36 // वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनन्जयः // मुनीनामप्यहं व्यासः कवीनामुशनाकविः // 37 // एवाभ्यारभेत बसन्तीय ब्राह्मणस्य रित्यादिशावप्रसिद्धीऽहमास्म // 35 // छलयां छलस्य परवञ्चनस्य क-1 दणां संबन्धिातमक्षदेवनादिलक्षणं सर्वस्त्रापहारकारणमहमान नेजस्विनामत्युषप्रभावानां संबन्धिी जोमातहताजत्वमहमास्म जिवणां पराजितापक्षयोत्कर्षलक्षणोजयोऽस्मि व्यवसायिनां व्यवसायः फलाव्यभि वायुध नोहमस्मि सत्यवतां सात्त्विकानां धर्मज्ञानवैराग्यैश्वर्यलक्षणं सत्त्वकार्यमेवात्र सत्त्वमहम् // 36 // साक्षादीश्वरस्यापे विभूतिमध्ये पाउस्तेन रूपेण चिन्तनार्थइति प्रागेवोक्तं वृष्णीनां मध्ये वासुदेवोवसुदेवपुत्रत्वेन प्रसिद्धस्त्वदुपदेष्टायमह तथा पाण्ड रानां मध्ये धनञ्जयस्त्वमेवाहं मुनीनां मननशीलानामपि मध्ये वेदव्या सेोऽहं कवीनां क्रान्तदर्शिनां सूमार्थविवेकिनां मध्ये उशना कविरिति ख्यातः शुक्रोऽहम् // 37 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy