________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir नव विभूतयः तस्मात् याभिषिभूतिभिारमान्सर्वान्लोकान् व्याप्य त्वं तिष्टास तास्तवाऽसाधारणाविभूतयोदिव्याअसर्वज्ञातुमशक्याअहि यस्मात्तस्मात्सर्वज्ञस्त्वमेव ता:अशेषण वकुमर्हसि // 16 // किं प्रयोजनं तत्कथनस्य तदाह द्वाभ्यां योगोनिरतिशयैश्चर्यादिशक्तिः सोस्यास्तीति हेयोगिन् निरतिशयैश्वर्यादिशक्तिशालिन् अहमतिस्थलमतिस्त्वां देवादिभिरपि ज्ञातुमशक्यं कथं विद्यां जानीयां सदा परिचिन्तयन् सर्वदा ध्यायन् ननु महिभृतिषु मां ध्यायन् ज्ञास्यसि तत्राह केतु केषु न भावेषु चेतनावतनात्मकेषु वस्तुषु वदिभूतिभूतेषु मया चिन्त्योऽसि हे भगवन् / / 17 // अतः आत्मनस्तवयोग सर्वज्ञत्वमशक्तित्वादिलक्षणमैश्वर्यातिशयं विभूति च ध्यानालम्बन 256255152515 वक्तुमर्हस्यशेषेण दिव्याह्यात्मविभूतयः // याभिविभूतिभिलाकानिमांस्त्वं व्याप्य तिष्ठRe सि // 16 // कथं विद्यामहं योगिस्त्वां सदा परिचिन्तयन् // केषु केषु च भावेषु चि न्त्योसि भगवन्मया // 17 // विस्तरेणात्मनोयोग विभूति च जनार्दन // भूयः कथय तृप्तिर्हि श्रृण्वतोनास्ति भेऽमृतम् // 18 // श्रीभगवानुवाच // हन्त ते कथयिष्यामि दि. व्यायात्मविभूतयः // प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तोविस्तरस्थ मे // 19 // विस्तरेण सङ्केोण सप्तमे नवमे चोकमपि भूयः पुनः कथय सवै नैरभ्युदयनिःश्रेयसप्रयोजनं याच्यस इति हे जनार्दन अतोममापि याञ्चा त्वरपुषितैव उक्तस्य पुनः कथनं कुतीयाचसे तत्राह ततिरलंप्रत्ययेनेच्छाविच्छित्तिर्नास्ति हि यस्माच्छावतः श्रवणेन पिबतहस्त्वदायमसतं अमृतवत्पदे पदे स्वादु स्वादु अत्र तद्वाक्यमित्यनुक्तेरपन्हुत्यतिशयोक्तिरूपकसरोयं माधुर्यातिशयानुभवेनोत्क ण्ठातिशयं व्यनकि // 18 // अत्रोत्तरं हन्त्यनुमतां यत्वया प्रार्थ तत्करियामि माव्याकुलोभूरित्यर्जुनं समाश्वास्य नदेव कर्तुमारभते कथार्थयामि प्राधान्यास्ताविभूतीहिव्याहि प्रसिद्धाआत्मनोपमासाधारणाविभूतयः हेकुरुश्रेष्ठ वि 5251525252 For Private and Personal Use Only