SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. // 122 // सत्यमेवाहं मन्ये यन्मां प्रति वदति केशव नहि त्वचासि मम कुत्रायप्रामाण्यशका तम सर्वज्ञत्वावं जानासीति केशौ ब्रह्मरुद्रौ सर्वेशावप्यनुकम्प्यतया वात्यवगच्छतीति व्युत्पत्तिमाश्रित्य निराशयैश्चर्यप्रतिपादकेन केशवपदेन सूचितं अतोयदुक्तं न मे विदः सुरगणाः प्रभवं न महर्षयइत्यादि तयैर हि यस्मात् हेभगवन् सप्रश्वयादिसम्पन्न ते तव व्यक्तिं प्रभावं ज्ञानातिशयशालिनोऽपि देवान विदर्नापि दानवाः न महर्षयइत्यपि द्रव्यम् // 14 // यतस्त्वं तेषां सर्वेषामादिरशस्यज्ञानश्चातः स्वयमेव अन्योपदेशादिकमन्तरेणैव त्वमेवात्मना स्वरूपेणात्मानं निल्पाधिकं सोपाधिकं च निरुपाधिकं प्रत्यक्त्वेनाविषयतया सोपाधिकंच निरतिशयज्ञानश्वर्यादिशक्तिमत्त्वेन वेत्थ जानाप्ति नान्यः काश्चत् अन्यैातुमशक्यनहं कथं जानीयामित्याशकामपनुदन् प्रेमौक सर्वमेतदृतं मन्ये यन्मां वदसि केशव // न हि ते भगवन्व्यक्तिं विदुर्देवान दानवाः // 14 // स्वयमेवात्मनाऽऽत्मानं वेत्थ त्वं पुरुषोनम // भूतभावन भूतेश देवदेव जगत्पते // 15 // 52525525251525152515251525 व्येन बहुधा संबोधयति हेपुरुषोत्तम वदपेक्षया सर्वेऽपि पुरुषाअपकष्टाएव अतस्तेषामशक्यं सर्वोत्तमस्य तव शक्यमेवेत्याभप्रायः पुरुषोत्तमत्वमेव विवणोति पुनश्चतुर्भिः संबोधनः भूतानि सर्वाणि भावयत्युत्पादयतीति हेभूतभावन सर्वभूतापित: पितापि कश्चिन्चेष्टस्तत्राह भूश सर्वभूतनियन्तः नियन्तापि कश्चिन्नाराध्यस्तत्राह हेदेवदेव देवानां सराध्यानामप्याराध्यः आरोध्योऽपि कश्चिन्न पालयितत्वेन पतिस्तत्राह हेजगत्पते हिताहितोपदेशक वेदप्रणतत्वेन सर्वस्य जगतः पालयितः एतादृशसविशेषगावशिष्टस्त्वं सर्वेषां पिता सर्वेषां गुरुः सर्वेषां राजाऽतः सर्वैः प्रकारैः सर्वेषामाराध्यइति किं वाच्यं पुरुषोत्तमत्वं तवेति भावः // 15 // यस्मादन्येषां सर्वेषां ज्ञातुमशक्याअवश्यं ज्ञातव्याच | // 12 देवानां सरािध्यानामपि काविनेटस्तचाणोति पुनश्चतुर्भिः For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy