SearchBrowseAboutContactDonate
Page Preview
Page 221
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir श्रीकृष्णाय गीतामृत हे नमः पूर्वाध्याये मूर्धन्यनाडीद्वारकेण दृदयकण्उभ्रमध्यादिधारणासहितेन सर्वेन्द्रियहारसंयमगुणकेन योगेन स्वेच्छयोकान्तप्राणस्याचिरादिमार्गेण ब्रह्मलोकं प्रयातस्य तत्र सम्यग्ज्ञानोदयेन कल्पान्ते परब्रह्मपानिलक्षणा क्रममुक्तिर्व्याख्याता तत्र चानेनैव प्रकारेण मुक्तिलभ्यते नान्यथेत्याशय अनन्यचेताः सततं योमा स्मरति नित्यशः तस्याहं सुलभइत्यादिना भगवत्त त्वविज्ञानात्साक्षान्मोक्षप्राप्तिरभिहिता तत्र चानन्या भक्तिरसाधारणोतरित्यक्तं परुषः सपरः पार्थ भक्त्या तभ्यस्त्वनन्ययेति तत्र पूर्वोक्तयोगधार-८ णापूर्वकप्राणोत्क्रमणाचिरादिमार्गगमनकालविलम्बादिक्लेशमन्तरेणैव साक्षान्मोक्षप्राप्तये भगवत्तत्वस्य तद्भक्तेश्व विस्तरेण ज्ञापनाय नवमोऽध्यायआरभ्यते अष्टमे ध्येयब्रह्मनिरूपणेन तयाननिष्ठस्य गतिरुक्ता नवमेतु ज्ञेयब्रह्मनिरूपणेन ज्ञाननिष्ठस्य गतिरुच्यतइति सङ्केपः वित्र वक्ष्यमाणज्ञानस्तुत्यर्थात्रयः श्लोकाः इदं प्रारबहुधोक्तमयेच वक्ष्यमाणमधुनोच्यमानं ज्ञानं शब्दप्रमाणकं ब्रह्मतत्वविषयकं ते तुभ्यं // श्रीभगवानुवाच // इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे // ज्ञानं विज्ञानसहितं यः | ज्ञात्वा मोक्ष्यसे शुभात् // 1 // प्रवक्ष्यामि तुशब्दः पूर्वाध्यायोक्तादयानातानस्य वैलक्षण्यमाह इदमेव सम्यग्ज्ञानं साक्षान्मोक्षप्रापिसाधनं न तु ध्यानं तस्याज्ञानानिवर्तकत्वात् तत्त्वन्तःकरणशुद्धिद्वारेणेदमेव ज्ञानं संपाद्य क्रमेण मोक्षं जनयतीत्युक्तम् कीदृशं ज्ञानं गुह्यतमं गोपनीयतममतिरहस्यत्वात् | यतोविज्ञानसहितं ब्रह्मानुभवपर्यन्तं ईदशमतिरहस्यमप्य शिष्यगुणाधिक्याइक्ष्यामि ते तुभ्यं अनसूयवे असूया गुणेषु दोषदृष्टिस्तदाविष्करणादिफला सर्वदायमात्मैश्वर्यख्यापनेनात्मानं प्रशंसति मत्पुरस्तादित्य रूपा नद्राहिताय अनेनार्जवसंयमावपि शिष्यगुणी व्याख्याती पुनः|| कीदृशं ज्ञानं यज्ज्ञात्वा प्राप्य मोक्षसे सथएव संसारबन्धनादशुभात्सर्वदुःखहेतोः॥१॥ पुनस्तदाभिमुख्याय तज्ज्ञानं स्तौति राजविद्या सर्वासांविद्यानां राजा सर्वाविद्यानाशकत्वात् विद्यान्तरस्याविद्यैकदेशविरोधित्वात् तथा राजगुह्यं सां गुतानां राजा अनेकजन्मकृततुकृतसाध्यखेन बहुभिरज्ञानत्वात् राज इन्तादिस्वादुपसर्जस्य परनिपातः पवित्रनिदात्त प्रायश्चित्तई चिकमेव पापं निवर्त्यो निवृत्तं For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy