SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir सृत्य व्याख्यातम् // 21 // सकामी तया मद्विहितया स्थिरया श्रद्धया यु कस्तस्याः देवतातन्वराधन पूजनमीहते निर्वतयति उपसर्गरातोपि राधयतिः पूजार्थः सोपसर्गखे याकारः श्रयेन लभते च ततस्तस्याः देवतातन्याः सकाशाकामानीप्सितान तान | पूर्वसङ्कल्पितान हि प्रसिद्ध मयैर सर्वज्ञेन सर्पकर्मफलदायिना तत्तहेवतान्तर्यामिगा विहितान तत्तत्कलविपाकसमये निर्मितान हितान्मनःपियानित्यैकपद्यं वा अहितत्वेपि हिततया प्रतीयमानानित्यर्थः // 22 // यद्यपि सर्वाअपि देवताः सर्वात्मनोममैव | तनवस्तदाराधनमपि वस्तुतोमदाराधनमेव सर्वत्रापि च फलदातान्तर्याम्यहमेव तथापि साक्षान्मद्भक्तानां च तेषां च वस्तुविवेकाविवेककृतं फलवैषम्यं भवतीत्याह अल्पमेधतां मन्दप्रज्ञत्वेन वस्तुविवेकासमर्थानां तेषां ततद्देव सतया श्रद्धया युक्तस्तस्याराधनमीहते // लभते च ततः कामान्मयैव विहितान् हिता. न् // 22 // अन्तवतु फलं तेषां तद्भवत्यल्पमेधसाम् // देवान्देवयजोयान्ति मद्भक्तायान्ति मामपि // 23 // ระวังระวังระวังระวะระสรีระรัตรัง | ताभक्तानां तन्मया विहितमपि तत्तदेवताराधनजं फलं अन्तवदेव विनाश्येव न तु मद्भक्तानां विवकिनामिवानन्तं फलं | तेषामित्यर्थः कुतरवं यतोदेवानिन्द्रादीनन्तवन्तएव देवयजोमदन्यदेवताराधनपरायान्ति प्रानुवन्ति मद्भक्तास्तु त्रयः सकामाः प्रथमं मत्पसादादभीष्टान् कामान्यानुवन्ति अपिशब्दप्रयोगात् ततोमदुपासनापरिपाकान्मामनन्तमानन्दघन मश्विरमपि यान्ति प्रामुवन्ति अतः समानेऽपि सकामले मद्भक्तानामन्यदेवताभ कानां च महदन्तरं तस्मात्साधूकमुदाराः सर्वएवैतइति // 23 // एवं भगवगजनस्य सर्वोत्तमफलत्वेऽपि कथं प्रायेण प्राणिनोभगवतिमुखाइत्यत्र हेतुमाह भगवान् अव्यक्तं देहग्रहणात् प्राक् कार्याक्षमत्वेन स्थितमिदानीं वसुदेवगृहे व्यकि भौकिकदेहावच्छेदेन कार्यक्षमतां प्रान कावेज्जीवमेव मन्यन्ते मामीश्वरमयबुद्धयोविवेकशून्याः अव्यक्तं सर्वकारणमपि मां व्यक्ति कार्यरूपतां मत्स्य कूर्माद्यनेकावताररूपेण प्रातमिति वा कथं ते जीवास्त्वां न विचिन्वन्ति तत्राबुद्धयइत्युक्त For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy