SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir गी. म. अ.७. etitive25251525 शयमत्पीनिविषयइति युक्तमेवेत्यर्थः // 19 // तदेवमादिभ कत्रयापेक्षया ज्ञानिनोभ कस्योत्कर्षस्तेषां ज्ञानी नित्ययुक्त४ाएकभाकावशिव्यतइत्यत्र पातेजातोव्याख्यातः अधुनातु सकामवे भेददर्शिले च समेपि देवतान्तरभक्कापेक्षयाऽऽर्तादीनां त्रयागां सभकाना मुत्कर्षः उदाराः सर्वएवैतइत्यत्र प्रतिज्ञातोभावता व्याख्यायो याबदध्यायसमाप्ति समानेप्यायासे सकामत्वे भेदर्शिवे च मग काभामिका क्रमेण सर्वोत्कृष्टं मोक्षाख्यं फलं लभन्ने क्षुद्र देवताभ कास्तु क्षुद्रमेव पुनः पुनः संसरणरूपं फतं अतः सर्वेप्यागजिज्ञासबोधिनश्व मामेव प्रपत्राः सन्तोऽनायासेन सर्वोत्कट मोक्षाख्यं फलं लभन्तामित्यभिप्रायः परमकारुणिकस्य भगवतः तब परमपुरुषार्थ फलमपि भगवद्भजन मुपेत्य क्षुद्रफले क्षुद्रोवताभजने पूर्ववासनाविशेषण्वासाधारणोहरियाह मोहनस्तम्भनाकर्षणवशीकरणमारणोचाटनादिविषयभगवत्तेवया लम्धुमशक्यत्वेनाभिमतैस्तैस्तैः क्षुद्रः कामैरभिकामैस्तैस्तैईतज्ञानाः प्रपद्यन्तेऽन्यदेवताः // तं तं नियममास्थाय प्रकृत्या नियताः स्वया // 20 // योयोयां यां तनुं भक्तः श्रद्धयाचितुमिच्छति // तस्यतस्याचलां श्रद्धां || तामेव विदधाम्यहम् // 21 // लायै नमपत्त भगवतो वासुदेवाद्विमुखीकृत्य तत्तत्फलदातृत्वाभिमतक्षुद्रदेवताभिमुख्यं नीतं ज्ञानमन्तःकरणं येषां तेऽन्यदेवताः भग-1 बतोवासुदेवादन्याः क्षुद्रदेवनाः तं तं नियम जपोपवासप्रदक्षिणानमस्कारादिरूपं तत्तद्देवताराधने प्रसिद्ध नियममास्थायाभित्य प्रपद्यन्ते भजन्ते तत्तक्षुद्रलपातीच्या क्षुद्रदेवतामध्येऽपि कचिकाचिदेव भजने स्त्रया प्रकृल्या नियताः अमाधारणया पूर्वाभ्यासवासनया वशीकृताः सन्तः // 20 // तत्तदेवनाप्रसादात्तेषामपि सर्वेश्वरे भगवति वासुदेवे भक्तिर्भविष्यतीति न शनीयं यतः येषां मध्ये योयः कामी यां यां तनुं देवतामूति श्रद्धया जन्मान्तरवासनाबलप्रादुर्भूतया भक्त्या संयुक्तः सन्नर्चितु अर्चयितुमिच्छति प्रवर्तते चौरादिकस्यार्चय तेर्णिजभावपक्षे रूपमिदं तस्य तस्य कामिनस्तामेव देवतातनं प्रति श्रद्धां पूर्ववासनावशान प्राप्तां भक्तिमचलां स्थिरां विदधामि करोम्यहमन्तर्यामी नतु मद्विषयां श्रद्धां तस्य तस्य करोमीत्यर्थः तामेव श्रद्धामिति व्याख्याने यच्छम्दानन्वयः सटस्तस्मात्प्रतिशब्दमध्या-1 11595252525152515251555555 R // 99 // For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy