SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kalassagarsuri Gyanmandir |रुषेण प्रयत्नेन योजनीया शुभे पथि अशुभेषु समाविष्टं शुभेच्वेत्रावतारय स्वमनः पुरुषार्थेन बलेन बलिनां वर द्रागभ्यासवशाद्याति यदा ते बासनोदयं तदाऽभ्यासस्य साफल्यं विद्धि त्वमरिमर्दन, वासना शुभेतिशेषः 'सन्दिग्धायामपि भशं शुभामेव समाहर शुभायां वासनावृद्धो तान दोषोन कश्चन अव्युत्पन्नमनायावद्भवानज्ञानसत्पदः गुरुशास्त्रप्रमाणैस्त्वं नितिं तावदाचर ततः पक्क कषायेण नूनं विज्ञानवस्तुना शुभोप्यसौ बया त्याज्योवासनौधानिराधिनेति / तस्मात्साक्षिगतस्य संसारस्याविवेकनिबन्धनस्य विवेकसाक्षात्कारादपनयोपि पारञ्चकर्मपर्यवस्थापितस्य चित्तस्य स्वाभाविकीनामपि चित्तवृत्तीनां योगाभ्यासपयलेनापनये सति जीवन्मुक्तः परमोयोगी चित्तवृत्तिनिरोधाभावे तु तत्त्वज्ञानवानप्यपरमोयोगीति सिद्धं अवशिष्टं जीवन्मुक्तिविवेके सविस्तरमनुसन्धेयम् || 36 // एवं प्राक्तनेनयन्थेनोत्पन्नतत्त्वज्ञानोऽनुत्पन्नजीवन्मुक्तिरपरमोयोगी मतः उत्पन्नतत्त्वज्ञाने उत्पन्नजीवन्मुक्तिस्तु परमोयोगी मतइत्युक्तं तयोरुभयोरपि ज्ञानादज्ञाननाशेपि यावत्यारब्धभोगं कर्म देहेन्द्रियसवातावस्थानापारब्धभोगकर्मापाये च वर्तमानदेहेन्द्रियसंघातापाया वाच // अयतिः श्रद्धयोपेतोयोगाच्चलितमानसः // अप्राप्य योगसंसिद्धि कां गति कृष्ण गच्छति // 37 // पुनरुत्पादकाभावादिदेह कैवल्यं प्रति कापि नास्त्याशङ्का यस्तु प्राकृतकर्मभिर्लग्धविविदिषापर्यन्तचित्तशुद्धिः कृतकरत्वात्सर्वाणि कर्माणि परित्यज्य प्राप्तपरमहंसपरिव्राजकभावः परमहंसपरिव्राजकमात्मसाक्षात्कारेण जीवन्मुक्तं परप्रबोधनदक्षं गुरुमुपसृत्य ननोवेदान्तमहावाक्योपदेशं प्राप्य तत्रासंभावनाविपरीतभावनाख्यप्रतिबन्धनिरासाय 'अथातोब्रह्मजिज्ञासेत्याद्यनावृत्तिः शब्दादित्यन्तया' चतुर्लक्षणमीमांसया श्रवणमनननिदिध्यासनानि गुरुप्रसादात्कर्तुमारभते सप्रधानोपि सन्नायुषोल्पत्वेनाल्पप्रयत्नत्वादलब्धज्ञानपरिपाकः श्रवणमनननिदिध्यासनेषु क्रियमाणेष्वेव मध्ये व्यापद्यते सज्ञानपरिपाकशून्यत्वेनानष्टाज्ञानोन मुच्यते नाण्युपासनासहितकर्मफलं देवलोकमनुभवयार्चरादिमार्गेण नापि केवलकर्मफलं पितृलोकमनुभवति धमादिमार्गेण कर्मणामुपासनानां च त्यक्तत्वान् अतएतादृशोयोगभ्रष्टः कीटादिभावेन कष्टां गतिमियादशस्त्रे सति देवयानपितृयानमार्गासंबन्धित्वात् वर्णाश्रमाचारभ्रष्टवदथवा कष्टां गतिं नेयात् शाखनिन्दितकर्मशून्यत्वाद्वामदेववदिति संशयप_कुलमनाः यतियत्नशीलः अल्पार्थे नञ् अलवणाय वागरित्यादिवदयतिरल्पयत्नः अड्या गुरु For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy