________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गी. म. फलमेव स्यात् // 10 // तदेव विवणोनि कायेन सनसा बुद्ध्यन्द्रियैराप योगिनः कानणः फलसङ्ग स्यात्वा कर्म कुर्वन्ति कायादीनां सर्वेषां विशेषणं केवलैरिति ईश्वरायर करोमि न मम फलायेति ममताशून्यरित्यर्यः आत्मशुद्धये चित्तसत्त्वशुद्ध्यर्थम् // 11 // कर्तत्वाभिमानसाम्यपि तेनैव कर्मणा कश्चिन्मुच्यते कश्चित्तु बध्यतइति वैषम्ये कोहे गुरिति तत्राह युक्तः ईश्वरायवैतानि कर्माणि न मम फलायेत्येवमाभिमायवान् कर्मफलं त्यक्त्वा कर्माणि कुर्वन् शान्ति मोक्षास्यामानोति नैष्ठिकी सत्वशुद्धिनित्यानित्यवस्तुविवेकसंन्यासज्ञाननिटाक्रमेण जातानिति यान् यस्तु पुनरयुक्तः इश्वरायवैताने कर्माणि न मम फलायत्यभिप्रायशून्यः सकामकारेग कामतः प्रवृत्त्या कायेन मनसा वुढ्या केवलैरिन्द्रियैरपि // योगिनः कर्म कुर्वन्ति सनं त्यक्त्वात्मशद्धये KI // 11 // युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकी // अयुक्तः कामकारेण फले सक्तो. निवध्यते // 12 // सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी // नवद्वारे पुरे देही नैव कुर्वन कारयन् // 13 // मम फलायैवेदं कर्म करोमीति फले सक्तोनिबध्यते कर्मभिनितरां संसारवन्य प्रामोति यस्माहेवं तस्मात्त्वमपि युक्तः सन् कर्मणि कुविति वास्यशेषः // 12 // अशुजचित्तस्य केवलात्संन्यासात्कर्मयोगः श्रेयानिनि पूर्वोकं प्रपञ्च्याधुना शुद्धात्तस्य सर्वकर्मसंन्यासएव श्रेयानित्याह नित्यं नैमित्तिकं काम्यं प्रतिषिद्धं चेति सर्वाणि कर्माणि मनसा कर्मण्यकर्म यः पश्येदित्यत्रोक्तेनाकत्मिस्वरूपसम्यग्दर्शनेन संन्यस्य परित्यज्य प्रारञ्चकर्मवशादास्ते विष्ठत्येव किं दुःखेन नेत्याह मुखं अनायासेन आयासहेतुकायवाङ्मनोव्यापार अन्यत्वापू कायबामनांसि स्वच्छन्दानि कुलीन व्याप्रियन्ते तत्राह वशी स्ववशीकृतकार्यकरणसंघातः कास्ते नवद्वारे श्रोत्रे द्वे चक्षुषी हे नासिके बागेति शिरसि सप्त दे पायवस्थाख्ये अधइति नवहारविशिटे देहे देही देडभिवास्म दर्शी प्रवासीव पर For Private and Personal Use Only