SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir एतादृशः परमार्थदर्शी कुर्वन्नपि कर्माणि परदृट्या न लियो तैः कर्मभिः स्वदृट्या तदभावादित्यर्थः // 7 // एतदेव विवगोति द्वाभ्यां चक्षुरा | दिज्ञानेन्द्रियैर्वागादिकमन्द्रियैः प्राणादिवायुभदैरन्तःकरणच तुष्टयेन च तत्तबेदानु क्रियमाणाम् इन्द्रियाणि इन्द्रियाहीन्येव इन्द्रियार्थेषु | स्वस्वविषयेषु वर्तन्ते प्रवर्तन्ते नस्त्रहमिति धारयन्नवधारयन् नैव किंचित्करोमीति मन्येत मन्यते तत्ववित् परमार्थदी युक्तः समाहितचित्तः अथवा आदौ युक्तः कर्मयोगेन पश्चादन्तःकरणशुद्धिद्वारेण तत्त्वविद्धृत्वा नैव किंचित्करोमीति मन्यतइति संबन्धः।।दातत्र दर्शनश्रवणस्पर्शनप्राणाशनानि चक्षुःश्रोत्रत्वग्वाणरसनानां पञ्च ज्ञानेन्द्रियाणां व्यापाराः पश्यन् शृण्वन् स्पृशन् जिवनभनियुक्ताः गतिः 5155152515255055555251525 नैव किञ्चित्करोमीति युक्तोमन्येत तत्ववित् // पश्यन् शृण्वन् स्पृशन् जिघनश्नन् गच्छन्स्वपन् वसन्॥८॥प्रलपन्विसृजन् गृहन्मिपन्निभिपन्नपि // इन्द्रियाणीन्द्रियार्थेषु वर्तन्तइति धारयन् // 9 // ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः // लिप्यते न सपा. पेन पद्मपत्रमिवाम्भसा // 10 // 5 251525152525 पादयोः प्रलापोवाचः विसर्गः पायपस्थयोः यहण हस्तयोरिति पञ्च कर्मेन्द्रियव्यापाराः गाउन प्रत पन्त्रिसजन् गहनित्युकाः इवसन्निति प्राणादिपञ्चकस्य व्यापारोपलक्षणं उन्मिपन्निमिषनिति नागकुर्मादिपञ्चकस्य स्वपनित्यन्तःकरणचतुष्टयस्य अर्थक्रमवशात् पाठक्रम भक्त्वा व्याख्यातोय लोकः यस्मात्सर्वव्यापारवयात्मनो कर्तृत्वमेव पश्यति अतः कुर्वनपि न लिप्यतइति युक्तमेवोक्तमितिभावः // 2 // तर्षविहारकर्तृत्वाभिमानालिप्यतैव तथाच कथ तस्य संन्यासपूर्वका ज्ञाननिष्ठा स्यादिति तत्राह ब्रह्माणि परमेश्वरे आधाय समर्प्य सङ्गं फलाभिलाषं त्यक्त्वा ईश्वरार्थ भृत्यइव स्वाम्यर्थ स्वकलनिरपेक्षतया करोमीत्यभित्रायेग कर्माणि लौकिकानि वैदिकानि च करोति यः लिप्यते न सपापेन पापपुण्यात्मकेन कर्मणेति यावत् यथा पद्मपत्र नुपरि प्रक्षिपेनाम्पसा न लिप्यते तइन् भगवदर्पणबुद्ध्याऽनुधि कर्म बुद्धिशुद्धि 9545 For Private and Personal Use Only
SR No.020344
Book TitleGeetashastrasya Pratikandam
Original Sutra AuthorN/A
Author
Publisher
Publication Year
Total Pages410
LanguageSanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy