SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चतुर्दशः प्रबन्धः धनतरसाले कनकजनाले बैंनितसदनसरले अनघसमाले सनयनखेले दिनमणिनिभतरले । रेमे सुरपो लसदवनौ सुवशी जिताङ्ग जवरो। रेमे ॥ ७ ॥ चरमविमाने विरहितमाने पुरुमणिचितशयने सरिगमगाने सरसेशाने पेनितजिनपसदने । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो। रेमे ॥ ८ ॥ आहारदेहाभशरीरलीलो मन्दारमालाश्चितमूर्धचूलः । शुक्लाख्यलेश्याहितचित्तशीलो रेमे ऽहमिन्द्रो ऽमरसौख्यजालः ॥२ रुचिरमणिसवेषो निनिमेषो वियोषः परमसुखचयाढ्या नाकजेड्यः सरेड्यः सदमलतनुभानो ऽनुत्तरेनः सुखेनो व्यलसदखिलवर्यः शुद्धचर्यः सुवीर्यः ।। ३ जीवाधिवासत्रसनाडिपूर्णदिव्यावधिज्ञानसुविक्रियद्धिः । प्राग्जन्मसंपादितसार्वपुण्यः षण्मासपूर्व भुवमेष्यतीति ॥४ इति श्रीमदमिनवचारुकीर्तिपण्डिताचार्यवर्यस्य कृतौ गीतवीतरागे सर्वार्थसिद्धिविमानवर्णनो नाम चतुर्दशः प्रवन्धः ॥ १४ ॥ ३) A-com घनतरसारे कनकजसारे । ४) वनित = संगत। ५) पनित = स्तुत । For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy