SearchBrowseAboutContactDonate
Page Preview
Page 77
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः विमिलितकिरणे समुदितरमणे सुरतनुघृणिवलये । सुमणिविरचिते शोभनभरिते सुभगविसरनिलये । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे ॥ १ ॥ ध्रुवपदम् । परिमलभरिते घृणिगणनिचिते तरलितमणिभासने सुरतरुकुसुमे सदजिर सुषमे सुरततिनिवसासने । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरों । रेमे ॥ २ ॥ I सुपिहितगगने सुरकुजगहने सुधवलरुचिरुषिते अपगतमलिने ऽरुणमणिपुलिने सरसिजवनभूषिते । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो | रेमे ॥ *३ ॥ सुरपसमासे डित जिनवासे मुनिसमसुरमहिते विरचितनाशे शिखर विभासे मरकतगिरिसहिते । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे || ४ || मन्दसमीरे गन्धसधीरे सौन्दरजलविसरे नन्दितसारे गन्धकुटीरानन्दधुनिकरभरे ॥ रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे || ५ || २ सरलसुधूपे वरमणिकुतुपे सुररमणीयधरे निरुपमलीने परमविशाले करजितशीतकरे । रेमे सुरपो लसदवनौ सुवशी जिताङ्गजवरो । रेमे || *६ ।। १ ) A अष्टपद; B राग - हिंदोळ | २) कुतुप, bed (?) For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy