SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गीतवीतरागप्रबन्धः पूर्वस्मिन् जयवर्मनामनृपतिं विद्याधराधीश्वरं पश्चात्सल्ललिताङ्गदेवममलं श्रीवत्रजङ्घाधिपम् । आर्य श्रीधरनिर्जरं च सुविधिं कल्पान्तदेवेश्वरं चक्राधीश्वरवज्रनाभिजनपं सर्वार्थसिद्धीश्वरम् ॥ २ મ साकेताधिपनाभिराजतनयं कल्याणपञ्चाश्वितं प्राप्तानन्तचतुष्टयं जिनवरं सौवर्णदेहावहम् । सौधर्मादिशतेन्द्रवृन्दविनत श्रीपादपद्मद्वयं वन्दे ऽहं वृषभेश्वरं गुणनिधिं सद्धर्मचक्राधिपम् ॥ ३ मेरोः पश्चिमगन्धिले जनपदे विद्याधराणां पदस्याद्रेरुत्तरदिविस्थते सदलकानाम्ना प्रतीते पुरे । राजा शस्तमहाबलः सचिव कैर्युक्तश्चतुर्भिः सदा राजन्तं समुवाच धर्मसुफलं बुद्धः स्वयंपूर्वकः ॥ ४ 3 भरितपयोधितटप्रमिताव निभागं * सरसचरित्रकलत्रसुभोगम् । भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ॥ १ ॥ ध्रुवपदम् । क्षितिपतिततिधृतपावनशासनधरणं जित रिपुबलगजतुरगाशरणम् । भूमिप तव धर्मफलेन जय धरणीशपते खेचरभूप जय धरणीशपते ॥ २ ॥ २ ) BMS जिनपं, जनपः = - नृपः । ३) A अष्टपदं । देशीरागे; B अष्टक राग मालवराग; M राग-सौराष्ट्र || आदिताळ | ४ ) A भागः, भोग:, B भागं, भोगं; S भागा, भोगा । For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy