SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीवीतरागाय नमः गीतवीतराग प्रबन्धः ० [ १ ] विद्याव्याप्त समस्तवस्तुविसरो विश्वैर्गुणैर्भासुरो दिव्यश्रव्यवचः प्रतुष्टनृसुरः सद्ध्यानरत्नाकरः । यः संसारविषाब्धिपारसुतरो निर्वाणसौख्यादरः स श्रीमान् वृषभेश्वरो जिनवरो भक्त्यादरान्पातु नः ।। १ १) A opens : श्रीवीतरागाय नमः ॥ श्रीगीतवीतरागप्रबंध लिख्यते ॥ शुभमस्तु || विद्याव्याप्त etc. B अथ प्रथमप्रबंधः, महाबलसद्धर्मोपदेशः, विद्याव्यात etc. H अथ गीतवीतरागलिख्यते । वन्दित्वा etc. विद्याव्यात etc. M श्रीः । श्रीमदभिनवचारुकीर्तिमुनये नमः ॥ निर्विघ्नमस्तु । वन्दित्वा etc. विद्यान्याप्त etc. S श्रीवीतरागाय नमः । गीतवीतरागप्रबंध लिख्यते ॥ श्लोक || विद्याव्याप्त etc. The verse वन्दित्वा श्रीवृषभाधीशं वृषभं वृषभध्वजम् । सद्गीतवीतरागाख्यग्रन्थव्याख्यां प्रचक्ष्महे | really belongs to the commentary as in A; but it is found even in Mss. which do not contain any commentary. For वृषभवजम् AH have वृषचक्रपम् । For Private And Personal Use Only
SR No.020343
Book TitleGeet Vitrag prabandh
Original Sutra AuthorN/A
AuthorA N Upadhye
PublisherBharatiya Gyanpith
Publication Year1972
Total Pages119
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy