SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ यन्नाम चोक्तं विदधाति सिद्धि, स गौतमो यच्छतु वाञ्छितं मे ॥९॥ ( त्रैलोक्यबीजं परमेष्टिबीजं सज्ज्ञानबीजं जिनराजवीजं च यत्राम उक्तं सिद्धिं विदधाति स गौतमो मे वाञ्छितं यच्छतु' इत्यन्वयः । त्रैलोक्यबीजं त्रयाणां लोकानां समाहारस्त्रिलोकी, त्रिलोकी एव त्रैलोक्यं, त्रैलोकस्य बीजं त्रैलोक्यवीजम् । परमेष्ठिबीजं - पर मे तिष्ठतीति परमेष्ठी, तस्य बीजं परमेष्ठिबीजम् । सज्ज्ञानबीजं - सच्च तद् ज्ञानं च सज्ज्ञानं, तस्य बीजं सज्ज्ञानबीजम् [ अथवा - सच्च तद् ध्यानं च सध्यानं, तस्य बीजं सद्ध्यानवीजम् ] जिनराजबीजम् - जिनस्य राजा जिनराजः, तस्य बीजं जिनराजबीजम् । यन्नाम-यस्य नाम यन्नाम । उक्तं - कथितम् । सिद्धि - निर्वृतिम् । विदधाति करोति । शेषं तु पूर्ववत् ॥ ત્રૈલાયબીજ, પરમેષ્ઠિબીજ, સજ્ઞાનબીજ (સધ્યાનબીજ) અને જિનરાજબીજના સમાન, સિદ્ધિને (પરમ પદને) આપનાર એવું જેમનું નામ ગણાયું છે, તે ગૌતમસ્વામી મને ઇચ્છિત ફળ આપો. (૯) श्रीगौतमस्याष्टकमादरेण, प्रबोध-काले मुनिपुङ्गवा ये । पठन्ति ते सूरिपदं सदैवा ssनन्दं लभन्ते सुतरां क्रमेण ॥ १०॥ 'ये मुनिपुङ्गवाः प्रबोधकाले आदरेण श्रीगौतमस्य अष्टकं पठन्ति ते क्रमेण सुतरां सदा एव आनन्द सूरिपदं लभन्ते' इत्यन्वयः । ये कृतधियः । मुनिपुङ्गवाः - मुनिषु पुङ्गवाः श्रेष्ठा मुनिपुङ्गवाः, उत्तमा मुनय इति यावत् । प्रबोधकाले - प्रभातकाले । आदरेण - बहुमानेन । श्रीगौतमस्य - श्री गौतमस्वामिनः । अष्टकम् - अष्टौ श्लोका प्रमाणमस्य इति, अर्थात् अष्टठोकप्रमाणं प्रकरणमिति यावत् | पठन्ति - For Private And Personal Use Only
SR No.020342
Book TitleGautamswamyashtakam
Original Sutra AuthorN/A
AuthorSushilvijay
PublisherVijaylavanyasurishiwar Gyanmandir
Publication Year1954
Total Pages58
LanguageSanskrit
ClassificationBook_Devnagari
File Size3 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy