SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsun Gyanmandir पत्रावृ० ॥ १७ गौतमलाकग्रामे आनंदाईनाऽनशनं गृहीनमस्ति, तइंदनार्थं च वयं यामः, तत् श्रुत्वा श्रीगौत- मोऽपि तं वंदापयितं तत्र गतः, आगवत श्रीगौतमं दृष्टाहानंदो हृष्टो वंदनां कृत्वा तं पप्रच्च, नो गौतम! किं गृहस्थस्याऽधिज्ञानं समुत्पद्यते ? गौतमः प्राह नत्पद्यते. आनंदेनोक्तं ताई मम युष्मत्प्रसादादवधिज्ञानं समुत्पन्नमस्ति, तेनादं चतुर्दिक्षु पंचशतयोजनानि समयमध्ये पश्यामि, कम्य च सौधर्म यावदधश्च प्रश्रमपृश्वीलोलुचनरकावासं यावच्च पश्यामि, तदा गौतमेनोक्तं नो आनंद गृहस्थस्य ज्ञानमेतावत्प्रमाणं नोत्पद्यते, तेन त्वं मिथ्यादुष्कृतं देदि? आनंद उवाच नो गौतम! किं सत्यवादिना मिथ्यादुष्कृतं दीयते ? वा असत्यवादिना? गौतम अाह दे आनंद असत्यवादिनैव तावन्मिथ्यापुष्कृत देयं. आनंदः प्राह तहि नवनिरेव मिथ्यापुष्कृतं देयं. तत् श्रुत्वा गौतमः सर्शको जातः, ननाय च ततः श्रीवीरस्यांतिके समागतः, नक्तपानमालोच्य स्वामिनंप्रति स पृष्टवान, दे नगवन्! आनंदः सत्यवादी किंवा- ई? जगवतोक्तं नो गौतम! आनंद एव सत्यवादी, अतस्त्वं तत्रानंदपावें गत्वा मिथ्याकृतं देहि ? तदा गौतमेनागत्य तस्मै मिथ्याऽष्कृतं दत्वा प्रोक्तं नो आनंद नगवता त्वं स. ॥ १० ॥ For Private And Personal
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy