SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गौतम ॥ १७ ॥ www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नाऽन्यस्य नियमः, वास्तुकं संमकिं पल्येकं विनाऽन्यशाकस्य नियमः, आकाशसत्कं पानीयं विनाऽन्यस्य नियमः, एलालबंग कंको लकर्पूर जातिफलैर्मिश्रितं तांबूलं विनाऽन्यस्य नियमः, गृह सकवस्तूनि विनाऽन्येषां नियमः, अन्यतीर्थिकैः परिगृहीतं जिनबिंबं न नमस्करोमि एवं द्वादशवतादिनियमं गृहीत्वा श्रीवीरं च वंदित्वा स निजगृहे गतः, ततः शिवानंदापि श्रीवीरप्रभुसमीपे गत्वा प्रभुं च वंदित्वा शुरुभावैः श्रावकधर्मत्रतं गृहीत्वा गृदे समागत्य स्वव्रतं पा यति कदानंदेनैकादशप्रतिमाराधनार्थे मनसि मनोरथः कृतः, ततस्तेन कोल्लाकग्रा पौधशाला कारिता, पश्चादृधपुत्रंप्रति निजकुटुंबजारं समर्प्य स्वजनांश्च मेलयित्वा - नपानादिकं च जोजयित्वा स्वयं पौषधशालायामेकादशश्राद्धप्रतिमा अंगीचक्रे एवं प्रतिमा वदन सन् सोऽतीवर्वजो जातः, धर्मजागरिकां कुर्वतस्तस्याऽनशनस्य मनोरथो जातः, पश्वात्संलेखनां कृत्वा तेनाऽनशनं गृहीतं, तदा च तस्याऽवधिज्ञानं समुत्पन्नं श्रस्मिन् समये तत्र श्री वीरः समवसृतः, तदा श्रीगौतमः पारणार्थं तन्नगरमध्ये गतः, आहारमादाय पश्चाइलितेन गौतमेन बहवो जना गर्छतो दृष्टाः, पृष्टाश्व जो यूयं क्व गंतुमनसः स्थ? तैरुक्तं, को For Private And Personal पृछात्र ॥ १७ ॥
SR No.020340
Book TitleGautam Pruccha Vrutti
Original Sutra AuthorN/A
AuthorShravak Hiralal Hansraj
PublisherShravak Hiralal Hansraj
Publication Year1909
Total Pages143
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy