SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गणधरसा र्द्धशतकम् । ॥ २४ ॥ www.kobatirth.org ॥ १० ॥ ॥ ११ ॥ किंबहुना - ।। १२ ।। सगुणगुरुपारतंत, समुहंतो विहिं परूवेई । विसयं वियाणमाणो, सम्माणइ गुणजुअं संघ गुणिगुरुजणप्पणीयं, पकर्हितो नेय वह परेसिं । जणणीजणगाईणं, सयावि सद्धम्मवजाणं फुडपागडं परूवर, जिणगणहरभासिअं तु सदहह । दहइ कुसामग्गितरुं, तरुणोवि गुणेहि बुड्डो व सोमो महुरालाबी, भयमुको सङ्घहावि निकलंको । निचं परोवयारी, पवयणपरिबुड्डिकारी य पुरओ जस्स ननस्स, जओ हुअ विवाइणो । भवे जुगप्पहाणो सो, सवसुक्खकरो गुरु वारसंगाणि संघो य, वृत्तं पवयणं फुडं । पासायमिव खंभो व, तं धरेइ सयावि सो तदाणा यवतो, संघो भन्नड़ सम्गुणो । विअप्पेण विणा सम्मं, पावए परमं पर्य एतेषां चाराध्यपादपद्मानां श्रीयुगप्रधानाचार्याणां श्रीसुधर्मस्वामिनमारम्य श्रीदुष्प्रमभाचार्यं यावन्महानिशीथसिद्धान्ते एकस्मिन् समये एको भवति युगपतिर्युगप्रवरः एतावत्प्रमाणाश्च अत्र भविष्यन्तीत्यभिहितमस्ति, यथा— “ इत्थं चायरिआणं, पणपन्न हुंति कोडिलक्खा य । कोडिसहस्से कोडी, सए य तह इतिए चैव एएसिं मज्झाओ, एगे निवड गुणगणाइने । सव्युत्तमभंगेणं, तित्थयरस्साणुस रिसगुरू दुप्पसहो जा साहू, होहिंति जुगप्पहाण आयरिआ । अञ्जसुहम्मप्पभिई, चंउरहिआ दुन्नि अ साहस्सा सो चेव गोयमादि-पवयणसूरित्थणो य सेसाई । तं तह आराहिजा, जह तित्थयरे चउद्दी १ " चउरहिआ " इत्यत्र “ चउसहिआ " इति पाठेन भाव्यम्, चतुरधिकसहस्रद्वययुगप्रधानानां प्रसिद्धत्वात् न तु 'चतुरहिताना 'मिति । For Private and Personal Use Only 112 11 118 11 ।। १३ ।। ॥ १४ ॥ " ॥ १ ॥ ॥ २ ॥ ॥ ३ ॥ || 8 || " Acharya Shri Kailassagarsuri Gyanmandir श्रीयुगप्र धानाचार्य नमस्कारः तत्स्वरू पश्च ॥ ॥ २४ ॥
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy