SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org परवाइवारवारण, - वियारिणो जे मियारिणो गुरुणो । ते सुगहिअनामाणो, सरणं मह हुंतु जइपहुणो ॥ ४९ ॥ व्याख्या--तदनु=तत्पश्चाद् युगप्रवरा : = युगप्रधानास्ते च ते गुणिनश्च - क्षान्त्यादिगुणयुक्ताश्च युगप्रवरगुणिनो ये जाताःअभूवन् ते मम शरणं त्राणं भवन्तु संपद्यन्तामिति सम्बन्धः । तत्र युगप्रवरस्वरूपमनेनैव भगवता प्रकरणकारेण प्रतिपादितं, तद्यथा " नाणदंसणसंजुत्तो, खित्तकालाणुसारओ । चारिते वट्टमाणो जो, सुद्धधम्मस्स देसओ पासत्थाईभयं जस्स, माणसे नत्थि सङ्घद्दा । सङ्घविजाए तत्तन्नू, खमाइगुणसंगओ अणुसोयचाणं, पडिसोएणं तु बट्टए जो उ। गड्डरिपवाहपडिए, तिविह तिविहेण वजे सव हु करणिजं, करिज सिद्धंतहेउजुत्तीहिं । जं न वि रुज्झइ सिज्झइ, पाएण विणात्रि संदेहं खाइगसम्मद्दिट्ठी, जुगप्पहाणागमं च दुष्पसहं । दसवेयालिअकहगं, जिणं व पुजति अतिअसवई एवं निअनिकाले, जुगप्पहाणो जिणु व दट्ठवो । सुमिणे वि नाणुसोयं, मन्नह पडिसोयगामी य आगम आवरणासम्मएण मग्गेण संपरं च फुडं । जो नेइ सया न य रागदोसमोहाण वसवत्ती १ संपरं कषायम् । For Private and Personal Use Only ॥ १ ॥ ।। २ ।। तथा ॥ ३ ॥ ॥ ४ ॥ ॥ ५ ॥ ॥ ६ ॥ || 6 || Acharya Shri Kailassagarsuri Gyanmandir 19666 * 96*36-% *%% %%%%
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy