SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir S दंसिअमाययणं तेसिं जत्थ विहिणा समं हवइ मेलो। गुरुपारतंतओ समयसुत्तओजस्स निप्फत्ती।१०६।।। ___ व्याख्या-दर्शितम् अवलोकयाञ्चक्रे तेषाम् , किम् ? आयतनं येनेति योगः। अथ किमिदमायतनं ? किं चाऽनायतनम् ? इत्युभयोरपि स्वरूपजिज्ञासायां प्रथमं तावदनायतनस्वरूपमुच्यते,-तथाहि-अनायतनम्-अस्थानं गुणानामिति सामर्थ्या. द्गम्यम् , अथवा ज्ञानाद्यायहानिजननादनायतनम् , यदुक्तमोघनियुक्त्यागमे "सावजमणाययणं, असोहिठाणं कुसीलसंसग्गी । एगट्ठा हुति पया, एए विवरीय आययणे ॥१॥" तथा" नाणस्स दसणस्स य, चरणस्स य जत्थ होइ वाघाओ । वजिजऽवजभीरू, अणाययणवजओ खिप्पं ॥२॥" अनायतनायतनविचारोऽनेनैव श्रीप्रकरणकारेण भगवता कुलकेऽभ्यधायि, यथा“सम्मत्तमिह निरुत्तं, मूलं सुविसुद्धधम्मगुरुतरुणो । सिवसुहफलस्स तम्हा, तदस्थिणा तत्थ जइयत्वं ॥१॥ तमणाययणच्चारण होइ आययणसेवणेणं तु | तमणाययणं पुण दवभावमेएहिं भणियं तु ॥२॥ दब्वे रुद्दहराई, वेसित्थि दुगुछिए कुतित्थी य । भावम्मि अणाययण, लोइअमिह भन्नए समए लोउत्तरिअं पुण जिणहरं फुडं दव्वओ अणाययणं । जत्थुस्सुत्तपवित्ती, कीरइ अणुसोयगामीहिं ॥४॥ १ देवचन्दनकुलके, आयतनाऽनायतनविचारकुलके च, इति । AGAROSAROKAR For Private and Personal Use Only
SR No.020335
Book TitleGandhar Sarddhashatakam
Original Sutra AuthorN/A
AuthorJinduttsuri
PublisherJinduttsuri Gyanbhandar
Publication Year1944
Total Pages195
LanguageSanskrit
ClassificationBook_Devnagari
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy