________________
Shri Mahavir Jain Aradhana Kendra
गणधरसार्द्धशतकम् ।
॥ ५२ ॥
www.kobatirth.org
किमित्यनायतनगताः १ यतः ' चुक 'त्ति भ्रष्टाः कस्मात् १ मार्गात् = सत्पथात् । एतस्मादपि कस्माद्धंशः ? तत्राह - यतो जातसन्देहाः, जातः = समुत्पन्नः किमयं नित्यवास - वसतिनिरास - स्वगच्छ पाशबन्धनप्रकाशस्वरूपञ्चैत्यवासिनां मार्गः ? उतश्चित्पञ्चामृतस्नात्र- यतिप्रतिष्ठा - सर्वबिम्बस्नात्रनिषेध-- ब्रह्मशान्त्यादिवैयावृश्य करपूजाप्रणामप्रतिषेध-गृहीतपूजोपकरणश्राद्धसाधुवन्दन- देवाग्रतःस्थापनाचार्य स्थापनैर्यापथप्रतिक्रमणस्वरूपः पौर्णमासिकानाम् ? आहो ! चन्दनकर्पूरक्षेपविरतिरूपः सार्द्धपौर्णमासिकानाम् १ किंवा सिवयाश्ञ्चलवन्दनकदापनरूपाः सैवयिकानाम् १, अथवा मलमलिनगात्र दौर्गन्ध्यपात्राश्रावण तन्दुलधावनादिग्राहिणामेका किविहारिणां गुरुकुलवासत्यागिनां तपस्विनाम् ? ' इत्यादिः सन्देहः संशयो येषां ते जातसन्देहाः, अत एव च बहुजनपृष्ठलग्ना:- बहुजनस्य = चैत्यवासि - राकापक्षीय सैवयिकादि- प्रचुरलोकस्य पृष्ठे लग्नाः= पश्चाद्भागे सक्ताः, मुग्धधार्मिकत्वान्मलक्किन्नस्विन्नतत्पुताघ्रायिण इत्यर्थः । एवं चैकैस्मिन्नाधाकम्र्मोपभोग - गुरुकुलवासत्याग - सूतकपिण्ड ग्रहणादिदूषणावेक्षणेनैकत्र मानससन्निवेशवैकल्यात् दुःखिनः सन्तप्तगात्राः भूताः सन्तः समाहूता:-यदुत'भो श्रद्धालवो जनाः ! यूयं किमित्येवमुद्विग्नचित्ताः परिभ्राम्यथ । शृणुत मद्वचन 'मिति । वीरोऽपि दिङ्मुग्धान् -संजातदिङ्मोहान् जनान् अनायतनगतान् - अस्थानप्राप्तान् मार्गाद्धष्टान्, 'किमयं प्राची - अवाची - प्रतीच्यौदीच्यो वा मार्गः १' इत्येवं जातसन्देहान् 'कदाचिदयमयं मार्ग दर्शयिष्यती 'त्य - परापरपृष्ठलमान् अत एव दुःखिनः = कष्टभागिनो भूतान् समाह्वयतीति गाथार्थः ॥ १०५ ॥
समाहूय येन तेषां किं व्यधायि ? इत्याह
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
श्रीजिनवल्लभ
सूरीणां
सप्रपंच
स्तुतिगर्भचरित्रादि ॥
॥ ५२ ॥