SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir याव्याख्यानम् १२बादशं पुनः रोहिणीव्याख्यानम् । तच भाषामयं विद्यते, तथा लौकिकप्रथया द्वादशत्वेन गण्यमानमस्तीत्यत एव द्वादशपर्वी व्याख्यानभित्याख्यायते जनैः, माभूदेषा चिर प्रचरिता लोकोक्तिलृप्त्पतोऽस्माभिरपिदादशपर्वीव्याख्यानमिति नामैव विन्यस्तम् । एकादशपति नवत्वेनोच्यमाने च सत्वरं नोपलक्ष्यते तदीयं तदेत्पुस्तकमिति । | एतद्ग्रंथविरचनसमयस्तु अवसानगतेन ग्रंथकारस्यैव "संवयोमरसाष्टरात्रिक" इ-| त्यादि पद्येन १८६० विक्रम संवत्सरात्मक इति स्पष्टं ज्ञायते। | एवं शुभकर्मभिरक्षीणं स्वकीयं यशः शरीरं समुपाासौ यशोधनो महात्मा त्रिसप्त. त्युत्तराष्टादशशततमे १८७३ वैक्रमे वर्षेऽनित्यमिदमात्मीयवपुर्विहाय त्रिदिवमलञ्चकार ।। अतीव महिमशालि प्रचुरं चैतच्चरितमत्र विस्तरभियाऽप्रसक्ततया च विशेषेण न प्रदर्शितमिति विज्ञेयं विज्ञैः। एतन्निबन्धप्रकाशनप्रयत्नस्तु श्रीखरतर गच्छाधिपति श्रीजैनाचार्य श्री १०८ श्री|| भूषित सुखसागर मुनिवर पधर श्रीमत्रैलोक्यसागर महाराजानामाज्ञया, :। तथा महास-IKI श्रीखरतर गच्छाधिपति श्रीजैनाचार्य श्री १०८ श्री For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy