SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषय प्रदिर्भावयांचकारीस्मै सां । अनेकान् किल भूमिप्रदेशान् स्वगमनेन पुनीतेनानेन || तपोधनेन जयशल्यमेरुपत्तनमपि अध्यवासि तत्रैव च भैरवमूर्तिगतं यन्त्रं समुद्दधार व्याख्याच ||D) तद्यन्त्रप्रभावेणैवासौ विजयमनयत्तत्रत्यं तदातनं महीपालमित्यपि कर्णाकर्णिकयाऽऽकर्ण्यते । तदारभ्यैव महात्मा महामहीन्द्रसंमान्यतायाः परां कोटिमाससाद । सद्धर्मपक्षपातिना विचारवतानेन पुस्तकोडार-धर्मशालाविधापनादीनि नानाविधानि धर्मकर्माणि संपादयांचा क्रिरे इत्यपि न खल्वज्ञातं जनानाम् । अन्येऽनेके निबन्धान्यभन्त्सत विपश्चिदपश्चिमेनानेन स्वकीयया सरलया विशदप्रतिभया । एवमनेन विज्ञानराशिना मुनिमहोदयेन द्वादशपर्वी व्याख्यानं च निरमायि । तन्नामानि त्वेतानि१चातुर्मासिकव्याख्यानम् २ अष्टाहिकाव्याख्यानं ३ दीपमालाव्याख्यानम्,४ ज्ञानपञ्चमी व्याख्यानम्, ५ कार्तिकपौर्णिमाव्याख्यानम्मानेकादशीव्याख्यानम् ७ पौषदशमीव्याख्यानम् ८ मेस्त्रयोदशीव्याख्यानम् ९ होलिकाव्याख्यानम् १० चैत्रपूर्णिमाव्याख्यानम् ११ अक्षययतृती - For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy