SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . अश | नियतिवादिन् ! सर्वथा स्वस्थाने एव किं न तिष्ठसि ? भोजनाद्यवसरे भोजनार्थ किमित्युद्यम | करोषि एवं स्वार्थसिद्धये नियतिवत् पौरुषमपि प्रधानं जानीहि । अर्थसिद्धौ नियतेरपि पौरुषमाधिक्यं भजते । तथा हि आकाशापानीयं पतति परं गर्जनादिकमपि तस्माद्भवति अतः | नियतिबलीयसी परं नियतेरपि पौरुषं बलीयान इत्यादि युक्तिभिस्तं गोशालं स मुनिनिरुत्तरं | चक्रे । तदा 'जयजय' शब्दं कुर्वद्भिः खेचरादिभिस्तस्य महा-मुनेव्ही प्रशंसा कृता ततः स आईऋषिः हस्तितापसाश्रम समीपे आययौ तत्रस्थास्तापप्ता एकं महान्तं हस्तिनं हत्वा | तन्मांसं भुंजानाः बहून दिवसानतिवाहयन्ति अत एव तदाश्रमस्थानां 'हस्तितापसा' | | इत्याख्या बभूव । एष आर्दकुमारोपि एतेषां हिंसाप्रधानलीलां विलोक्य मनसि घृणामक| रोत् । ते चैतद्विज्ञाय एनमूचुः "भो साधो ! एकस्यैव हस्तिनो हननं वरं यतः एकजीवघातेना| स्मामि यान कालोऽतिगम्यते मृगतित्तिरमत्स्याद्यैर्बहुभिरपि यथा न । तस्माब्दहूनां जीवानां For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy