SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir यतो मर गमन्ता न हि धर्मरक्षा इत्येवमुक्त्वा मरणे कृतनिश्चया सा साधी शुद्धभा. | वनयानशनं कृत्वा दुस्त्यजानपि प्राणांस्यक्त्वां देवत्वं प्राप्तवती । अथ कियद्भिर्दिवसैरहमपि ईदृग्भावनया तां मृतां श्रुत्वचिन्तयं । अहो सा महानुभावा तु बतभंगभयादेव मदर्थे | | मा अतोहमपि प्राणांस्त्यक्ष्ये यतो मम व्रतभंगो जात इति निश्चित्त्यानशनं विधाय जीवनमत्यजं । किन्तु व्रतभङ्गप्रभावादद्यानार्यदेशे विधर्मिणां कुले चोत्पन्नोरिम । सांप्रतं | यो मे प्रतिबोधकः स एव बन्धुस्स एव गुरुरस्ति भाग्यवशादीदृशः संगमः प्राप्तः, अतस्तं दृष्टुं बलवती समीहा वर्तते परं नृपाज्ञां विना तत्र गमनं न श्रेयस्करं अतः पितरमनुज्ञाप्याभयकुमारदेशं गमिष्यामि यत्र स मम गुरुरूपो बान्धवस्तिष्ठति । इति मनोरथं कुर्वन् | भक्त्या तामर्हतः प्रतिनामनुदिनं पूजयन् दिनान्यतिवाहयति स्म । एकदा कुमारो पितु| समीपं गत्वा प्रणिपत्योवाच हे तात । स्वमित्रमभयकुमारं द्रष्टुं तत्र गमने अतीवोत्कंठास्ति For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy