SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रुत्वाकुमारः पितुराज्ञां समादाय तेन सहमैत्रींकतुं समिच्छत् । अथ कियता कालेनान्यदासवाकः प्रवरमौक्तिकादीनि प्राभृतानि समन्त्रिद्वारा तदन्तिके प्रेषयितुं विचारयामास । तद् ज्ञात्वा आईककुमारोप्यनेकानिविद्रुममौक्तिकादीन्यनुप पवस्तृनिप्तमादाय | स्वाभिप्रायकथनपूर्वकं तानि वस्तूनि अभयकुमाराय तदसे प्रयच्छत् । मन्त्री च तानि | सर्वाणि वस्तून्यादाय राजाज्ञप्तो मगधदेशं जगाम । गत्वा च कियाद्भिर्दिनै राजगृहमासाद्य तत्सर्वं श्रेणिकायन्यवेदयत् राजकुमारप्रेषितंप्राभृतं त्वभयकुमारप्रासादे गत्वा तदुक्तं सर्व निवेद्य प्रयच्छत् । अथ जिनशासनकुशलोभयकुमारःश्रुत्वा तत्संदेशं मनसि एवमचियन्तयत् यदयं राजकुमारो विधर्मी तथापि सदाचारसम्पन्नो विचारवांश्च दृश्यते अथ | चेदमपि प्रतिभाति यदयं विराधितश्रामण्यत्वादनार्येषु जातोस्ति परं स महात्मा|| नियमादासन्नभव्यो दृश्यते । यतो अभव्य रभव्यानान्तु मया सह कदापिमैन्यभिलाषो For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy