SearchBrowseAboutContactDonate
Page Preview
Page 35
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैर्दत्तं बहुधनमादाय प्रभाते समागत्सु सर्वेषु तत्सर्व धनं दर्शितं । प्रोक्तं च भोः भोः | क्षत्रियाः! यूयं गतदिने कथमेवमबदतयन्मांसं सुलभमिति मया तु टंकद्वयमितमपि मनुष्यमांसं एतावता द्रव्येनापि न लभ्यते । तच्छुत्वा सर्व एव लज्जिता बभूवुः । अत्रार्थे | | श्लोकः “स्वमांसं दुर्लभं लोके लक्षणापि न लभ्यते अल्पमूल्येन लभ्येत पलं परशरीरज" ॥१॥ ___ अतः सवेरेव इति बुद्धा अभयदान बुद्धिर्धार्या ॥ इति ॥ तपोहि दुष्टाष्टकर्म विनाशकं | | सकल लब्धिजनकं बाह्याभ्यन्तरभेदेन द्वादशविधं दृढप्रहारादिवव्यात्मभिः समाः | | चरणीयं । तपोमुखानि इत्यत्र मुखशद्धरत्वाद्यर्थकरतेन भावनादि परिग्रहः इति ! व्याख्यातं | | अत्र ब्रह्मक्रियादिपदं किं च । अत्रधर्मार्थिना आत्मनिन्दा कर्तव्या न तु परेषां निन्दोते ।। तत्र चित्रकारपुत्री दृष्टान्तो यथा । काञ्चन पुराधीशेन जित शत्रुनान्ना राज्ञा स्वस्य नवीन सभायां कस्याश्चित् कनकमारी For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy