SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चातु० व्या० ॥१२॥ प्रति चोक्तं यत् “संप्रति नगरे सर्वप्वाप वस्तुषु किं वस्तु सुलभं स्वादु चास्ति'। त्तच्छुत्वो | त ऊचुः । मांसं सुलभमस्ति स्वादु च तदेव । तदाकर्ण्य नृपेण चिन्तितं यदिमे क्षत्रिया स्तुनिर्दयाः अतः पुनरप्येवं न जल्पयुरित्येवं विधास्य । अथ कियति काले गते एकदा तदेव । चिन्तयन् रात्रौ सर्वेषां तेषां क्षत्रियाणां गृहेषु पृथक् पृथक् गत्वा राजा एकमवादीत् “भो || क्षत्रियाः ! अस्मद्राजकुमारशरीरे अद्यैव काचिन्महाव्याधिरुत्पन्ना अतस्तस्या शान्त्यै | वैद्यैरेवमुक्तं यदि टंकद्वयमितं मनुष्यमांसमस्मै दीयेत तदायंजीवेत. नान्यथास्यजीवनोपायः। अतः यूयं राज्ञोग्रासजीविनस्तद्भवद्भिरेव एतत्कार्यं कर्तव्यं । तच्छुत्वा तेनोक्तं भगवन ! न हि स्वमांसप्रदातुं मामकी शक्तिरस्ति अतस्त्वं मत्तः स्वर्णमुद्रासहस्रंगृहाण परमस्मै प्रयोजनायान्यत्र एव गच्छ । राजा च तदाकर्ण्य मुद्रासहस्रंगृहीत्वा अन्यत्रापरस्य गृहे अगच्छत् । तदा श्रुतमात्रेणैव तेनापि मुद्रासहस्रप्रदत्तं । एवं प्रत्येकस्य गृहे परिभ्रमन ॥१२॥ For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy