SearchBrowseAboutContactDonate
Page Preview
Page 134
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्या . हणेन चतुः कर्मराशिः क्षयं जाता । ततः सद्य एव केवलज्ञानदो भगवान् जिनः|| का०पू० प्रादुर्भूय तो स्वं लोकं दर्शयामास । तेन तौ द्रावड़वारखिल्लराजर्षी दिक्कोटि MON मुनिपरिवारपरिवृती अचलय्याक्षगतिविभूषितं मुक्तिपदं प्रापतुः। ॥ ६२ ॥ " तेन कार्तिकशुक्लपूर्णिमा अतीवोत्तमा वर्तते तस्मादस्मिन् दिने श्रीशत्रुञ्जयस-म्मुखे गत्वा महताडम्बरण श्रीजिनविम्बरथे, आरोग्य पूजास्नानमहोत्सवादिकं विधेयं । तेन सकल दुष्कर्मराशिः क्षयं याति । महती च पुण्यवृद्धिर्भवति. अथ च पूर्वदिने पोषधादि करणान्महत्फलं भवति । त्रिमुनिचाष्टभूवर्षे ( १८७३) दुर्गे जयशलाभिधे । गुणिना जयसारेण व्यलेखि शिष्यहेतवे ॥ इति कार्तिकशुक्लपूर्णिमाव्याख्यानं । ॥ - २॥ - For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy