SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - सफलमस्ति यश्च तीर्थबुद्धया तत्र गत्ता आदिजिनमर्चयति नमस्करोति च । तेनैव । महात्मना कैवल्यसुखं स्तोकेनैव कालेन प्राप्यते । इति गुरुमुखादस्य सिद्धगिरेमहती महिमां श्रुत्वा तो द्राविडवारखिलौ पञ्चकोटि-2 मुनिपरिवारपरिवृतौ तापसगुरोराज्ञां गृहीत्वा सिद्धशैलपर्वतवन्दनाथं श्रीशत्रुञ्जयं प्रतिज- । Kग्मतुः । अथ च ते महात्मान अपि इतश्वासनान्युत्थाप्यान्यत्र जग्मुः । तौ च द्रावड-12 वारखिल्लौ सपरिवारौ श्रीशत्रुञ्जयारोहणसमये एतादृशमवग्रहं जगहतुः “यदावयोः । कर्मक्षयं भविष्यति तदैवाहारं गृहीष्यावहे । ” एवं तौ द्वावेव भ्रातरावग्रहमङ्गीकृत्यास्मिन् । शैलराजे चतुरो मासान् अतिवाहयामासतुः । अथ चैवं नियमानुसारतः कुर्वतोस्तपसा 2 जिनप्रभुमाराधयतोनियोगेन कर्मराशिं दूरीकुर्वतोस्तयोः चातुर्मासस्यान्तिमे दिने । कार्तिकशुक्लपौर्णमास्यां चतुः कषायरोधनेन मोहक्षीणप्रभावात् त्रयोदशगुणस्थानारो-ID For Private and Personal Use Only
SR No.020326
Book TitleDwadashparvi Vyakhyanam
Original Sutra AuthorN/A
AuthorKshamakalyan Upadhyay
PublisherKshamakalyan Upadhyay
Publication Year1814
Total Pages200
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy