SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ १४ ॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तरगच्छीय, श्रीजिनरत्नसूरयः । तेषां शिष्यगणिप्रेम-मुनेः समाग्रहेण च ॥ १०२ ॥ कार्त्तिकशुकराकायाः, कथा पाठककन्धिना । जयपुरे शराभ्राम्र - नयन (२००५) वत्सरे कृता ॥ १०३ ॥ युग्म् ॥ ॥ इति कार्त्तिकपूर्णिमाकथा समाप्ता ॥ met ( ३ ) अथ मौनएकादशी पर्व- कथा । नत्वा प्रभुं महावीरं वर्द्धमानं जिनेश्वरम् | मार्गशीर्षशुक्लैका-दशी माहात्म्यमुच्यते || १ || अरस्याऽस्मिन् दिने दीक्षा, नमिप्रभोव केवलम् । ज्ञानं जन्मव्रतज्ञान-त्रयं मल्ल्यर्हतोऽभवत् ||२|| यथाऽस्मिन् भरते पञ्च-कल्याणकानि साम्प्रतम् । चतुर्भरतपञ्चरवतक्षेत्रे तथाऽभवन् ||३|| मिलित्वा दशाक्षेत्रेषु, साम्प्रतसमयेऽभवत् । त्रिंशज्जिनेन्द्रपञ्चाश- स्कल्याणककदम्बकम् ||४|| एवं भूतभविष्यदुद्वि-काल संकलनात्त्रिषु । कालेषु चाऽभवन् सार्द्ध-शतकल्याणकानि च ॥५॥ कृत एकोपवासोऽपि, वासरेऽस्मिन् भवेत्फलम् । सार्द्धशतोपवासानां, निर्वाणसुखदायकम् ।। ६ ।। अस्मिन् दिने विधायोप- वासं मौनं प्रधार्य च । नान्यत्किमपि वक्तव्यं, भणनं गुणनं विना ॥ ७॥ यावद्यामाष्टकं स्थेयं, पौषधे सुसमाधिना । कार्य For Private and Personal Use Only CO मौनएकादशी पर्व- कथा ॥ १४ ॥
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy