SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra द्वादशपर्वकथा-संग्रह ॥ १०९ ॥ www.kobatirth.org श्रीजिनाय नमः | प्राचीनाचार्य पुरन्दर सन्दर्भिता मौनैकादशी माहात्म्यगर्भिता प्राकृतपद्यात्मिकासुव्रतश्रेष्ठी कथा | 11 अस्य प्रव्रज्या नमिजिनपतेर्ज्ञानमतुलं, तथा मल्लेर्जन्म व्रतमपमलं केवलमलम् । ari सहसि सदुद्दाममहसि, क्षितौ कल्याणानां क्षिपतु विपदः पञ्चकमदः ॥ १ ॥ Acharya Shri Kailassagarsuri Gyanmandir व्याख्या- ' क्षितौ ' पृथिव्यां अदः कल्याणकानां पञ्चकं ' विपदः ' संसारापदः ' क्षिपतु' परिहरतु । कदा तज्जातं ? तत्राह - 'सहसि मार्गशीर्षमासे वलक्षैकादश्यां मौनैकादशी दिने, इत्यर्थः । कथम्भूते सहसि ? लसदुद्दाममहसि, लसद् 'उद्दामं' उत्कटं महस्तेज उत्सवो वा यत्र स तस्मिन् । किं तत्कल्याणकपञ्चकं जातं ? तदाहअरस्य अष्टादशतीर्थकरस्यात्र दिने ' प्रव्रज्या' दीक्षा समजायत, तथा पुनर्नमिजिनपते - रेकविंशतितमतीर्थङ्करस्य 'अतुलं' अनुपमं 'ज्ञानं' केवलज्ञानमत्र दिने समुत्पेदे । तथा पुनर्मले - रेकोनविंशतितमजिनस्य जन्माथ ' व्रतं ' दीक्षा 'अपमलं' For Private and Personal Use Only सुतष्टी कथा ॥ १०९ ॥
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy