SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व दीपमालिका पर्व-कथा कथा-संग्रह ॥ १०८॥ DeeDec0e0eoecoom ग्रन्थकृत्प्रशस्ति:खरतरगणे चासन् , जिनमहेन्द्रसूरयः। तत्करदीक्षिता; श्रीमान्मोहनाख्यमुनीश्वराः ॥३२॥ आद्यो जिनयशस्सूरि-स्तेषां शिष्योऽभवद्गुणी । अपरश्च सुचारित्री, श्रीमद्राजनमुनीश्वरः ॥३३३॥ तेषां शिष्या गुणैर्युक्ताः, श्रीजिनरत्नसूरयः। तेषां शिष्यगणिप्रेम-मुनेः समाग्रहेण च ॥३३४॥ पाठकलब्धिनाऽकारि, दुषमारादिगर्भितम् । श्रीदीपमालिकावर्य-माहात्म्यमन्यशास्त्रतः ॥३३५॥ इदं बाणखशून्याक्षि (२००५) वर्षाषाढस्य मेचके । सप्तम्यां मयाऽकार्य-जयमेरुमहापुरे ॥३३६॥ श्रीमोहनमुनीशस्य, पशिष्यगुणिसत्तमाः। शिष्टाश्च गणिपन्यास-केशरमुनयोऽभवन् ॥३३७॥ सूत्रानुयोगाचार्याणां, तेषां शिष्या विशारदाः। श्रीबुद्धिमुनयो गण्या-स्पदेन च विभूषिताः ॥३३८॥ तैः सुज्ञानक्रियावद्भिः, संशोधिता मुमुक्षुभिः । द्वादशपर्व-माहात्म्य-दृष्टान्ता अप्रमादिभिः ॥३३९॥ द्वादशपर्वमाहात्म्यसमारम्भः पुरेऽजनि । जयपुरे समाप्ति चा-मदजयमेरुके ॥३४०॥ श्लोकसङ्ख्या तु विज्ञेयै-पां सङ्कलनयाऽखिला । सप्तदशशतं पञ्च-चचारिंशद्युतं पुनः ॥३४२॥ न्यूनाधिकान्यथा प्रोक्तं, सन्दर्भितं मयान च। तन्मिथ्या दुष्कृतं मेऽस्तु, जिनसिद्धादिसाक्षिकम् ॥ ३४२॥ ॥ इति श्रीदीपमालिका-पर्व-माहात्म्यं समाप्तम् । तत्समाप्तौ च समाप्तोऽयं द्वादशपर्व-कथा-संग्रहः॥ occeDepepepepepeo ॥१०८ ॥ For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy