SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobetirth.org Acharya Shri Kailassagarsuri Gyanmandir द्वादशपर्व कथा-संग्रह Excweecareezeraezaeroecemezoem नाभजिनेश्वरः १। ततो जीवः सुपार्श्वस्य, सुरदेवजिनेश्वरः २ ॥३०० ॥ कोणिकतनुजोदायि-जीवः सुपार्वतीर्थ-IN IN दीपमालिका कृत् ।। पोटिलाख्याणगारस्य, जीवो जिनः स्वयम्प्रभः ४। ॥३०१॥ दृढायुः श्राद्धजीवोऽय, सर्वानुभूतितीर्थकृत | पर्व-कथा ५। ततः कार्तिकजीवश्च, देवश्रुतजिनेश्वरः ६ ॥३०२॥ शङ्खश्रावकजीवोऽथ, श्रीउदयजिनेश्वरः ७ । आनन्दश्राद्धजीवोऽथ, श्रीपेढालजिनेश्वरः ८ ॥३०३॥ सुनन्दश्राद्धजीवोऽय, श्रीपोट्टिलजिनेश्वरः ९ शतकश्राद्धजीवोऽथ, शतकी तिजिनेश्वरः १० ॥३०४॥ ततश्च देवकीराज्ञी-जीवः सुव्रततीर्थकृत् ११ । श्रीकृष्णवासुदेवस्य, जीवोऽथाऽममतीर्थNI कृत् १२ ॥३०५॥ विद्याभृत्सत्यकीजीयो, निष्कषायजिनेश्वरः १३ । बलभद्रस्य जीवोऽथ, निष्पुलाकजिनेश्वरः १४ | ॥३०६॥ निर्ममाख्यो जिनो भावी, सुलसाऽम्बडबोधिका १५। रोहिणीश्राविकाजीवः, चित्रगुप्तजिनेश्वरः १६ ॥३०७॥16 रेवतीश्राविकाजीवः, श्रीसमाधिजिनेश्वर: १७। शतालीश्राद्धजीवोऽथ, श्रोसंवरजिनेश्वरः १८ ॥ ३०८ ॥ द्वीपायनस्य जीवोऽथ, यशोधरजिनेश्वरः १९ । ततः श्रीकरणजीवश्च, श्रीविजयजिनेश्वरः २० ॥३०९॥ यः पुरा नारदोऽभूत्स, श्रीमल्लाख्यजिनेश्वरः २१ । ततश्चाम्बड जीवश्च, श्रीदेवाख्यजिनेश्वरः २२ ॥१०॥ श्राद्धामरस्य जीवोऽथा-नन्तवीर्यजिनेश्वरः २३ । स्वातिजीवश्चतुर्विशो, भद्रङ्करजिनेश्वरः २४ ॥३११॥ एते चागामिकाले हि, चतुर्विशतितीर्थपाः । | भविष्यन्ति भवाम्भोधौ, निर्यामकाः शिवङ्गमा: ॥३१२॥ एषां कल्याणकान्यायु-लाञ्छनान्तरवर्णकाः। अधुनार्हत्समाज्ञेयाः, पश्चादनुपूर्वितः पुनः ॥३१३ ॥ दीर्घदन्ताभिधो १ गूढ-दन्ताख्यः २ शुद्धदन्तकः ३। श्रीचन्द्रः ४ श्रीभूति ५ सोमः ६, पद्मो ७ महादिपद्मकः ८ ॥३१४॥ कुसुमो ९ विमलश्चक्रि १०-विमलवाहनः ११ पुनः। भरतोऽ. 10॥ १०६ ॥ न्याभिधोरिष्टो १२, भाविद्वादशचक्रिणः ॥३१५॥ नन्दीश्च १ नन्दिमित्रश्च २, सुन्दरबाहु ३ नामकः। महाबाहु ४ cheezeace For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy