SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kallassagarsuri Gyanmandir द्वादशपर्वकथा-संग्रह ॥ १०५॥ OBCCCIPESCERetence पुष्करावर्त्तमेघेन, भूमितापो गमिष्यति । क्षीरोदाख्यद्वितीयेन, धान्यनिष्पत्तियोग्यभूः ॥२८॥ घृतोदकत्तीयेन, भूमिमेघेन चिक्कणा। शुदोदकचतुर्थेन, सवौंषधिसमुद्भवः ॥२८४॥ रसोदकाख्यमेघेन, पञ्चमेन भविष्यति । रसोत्पत्तिश्च IN IN दीपमालिका का पर्व-कथा पञ्चत्रि-शद्दिनमेघवर्षणात् ॥२८५॥ त्रिभिर्विशेषकम् ॥ वृक्षौषधिलताधान्य-तृणादीनि तदा स्वयम् । निष्पत्स्यन्तेऽय तान् दृष्ट्वा, यास्यन्ति ते विलाबहिः ॥२८६॥ यदा भरतभूः पुष्प-फळधान्यादिसंयुता । भविष्यति तदा ढोका, भक्षिष्यन्ति फलादिकम् ॥२८७॥ ततो यथायथा काल, आयास्यति तथातथा । संपत्संहननायूंषि, बलवीर्यावगाहना ॥२८८॥ रूपगन्धरसस्पर्शा, अपूर्वाः सर्ववस्तुषु । वदिष्यन्ति नृतिर्यक्षु, धान्यफलतृणादिषु ॥ २८९ ॥ युग्मम् ।। ऋतवः सलिला बाता, भविष्यन्ति मुखाकराः। पुनर्नराश्च तिर्यश्चो, गतरोगाः क्रमेण च ॥ २९० ॥ तस्यादौ मध्यदेशे हि सप्तकुळकराः पुनः। भविष्यन्ति नराधीशा, राज्यनीतिप्रवर्तकाः ॥२९१ ॥ विमलवाहनस्तत्र १, सुदामः २, सङ्गमस्तथा ।। सुपार्थों ४ दत्तको ५ भावी, सुमुखः ६ समुचिः ७ क्रमात् ॥२९२॥ जातजातिस्मृतिस्तत्र, नृपो विमसवाहनः । निवेशयिष्यति ग्राम-पुरादि राज्यहेतवे ॥ २९३ ॥ करिष्यति ततो राजा, हस्तिगोऽश्वादिसङ्ग्रहम् । व्यवहाराणि शिल्पानि, लिपिकां गणितं तथा ॥२९४॥ रन्धनादिक्रियां सर्वां, व्यञ्जयिष्यति भूपतिः। प्रजाहिताय वर्णानां, चतुष्कं स्थापयिष्यति ॥२९५॥ युग्मम् ।। तृतीयारत्रिवर्षे च, साष्टिमासके गते । समुचिभूपतिर-पुरे भद्रा प्रियाऽस्य च ॥२९६॥ चतुर्दशमहास्वप्न-सूचितो नन्दनस्तयोः। द्वासप्ततिवर्षायु-हेमरुक सिंहलाञ्छनः ॥ २९७ ॥ जन्मादिभिर्महावीर-तुल्यः श्रेणिकजीवकः । भविष्यत्याद्यतीर्थेशः, पद्मनाभजिनेश्वरः ॥२९८॥ त्रिभिर्विशेषकम् ।। ततश्च पातिलोम्येन, प्राग्वत्पूर्वार्हतां समाः। भविष्यन्ति तदा सर्वे, क्रमातीर्थङ्करा अमी ॥२९९॥ श्रेणिकभूपतेर्जीवः, पद्म 10॥ १०५॥ camera For Private and Personal Use Only
SR No.020324
Book TitleDwadash Parvkatha Sangraha
Original Sutra AuthorN/A
AuthorLabdhimuni, Buddhisagar Gani
PublisherJinduttsuri Gyanbhandar
Publication Year1962
Total Pages127
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy