________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दौपदी चरित्रम् ॥१०॥
॥१०॥
5ABLOCA
भूपालः ॥ २ ॥ अतो हे वत्से ! प्राकर्मविनाशाय त्वं दानं देहि ? तपश्च कुरु ? ततः सा सुकुमारिका है | निजात्मानं संयम्य विषयेभ्यः पराङ्मुखीभूता जिनपूजादिधर्मकार्येषु परायणा बभूव. अथैकदा तस्य |
श्रेष्ठिनो गृहे साध्वीयुगलमाहारग्रहणार्थं समायातं. तदा तया सुकुमारिकया शुद्धान्नपानैस्तत्साध्वीयुगलं | भावतः प्रतिलाभितं. ततस्तयोरुपदेशतः प्रतिबुद्धया सुकुमारिकया तत्पावें दीक्षा गृहीता. ततः सा | शुद्धं संयम पालयंती पूर्वार्जितनिबिडकर्मच्छिदे तीवं तपः कर्तुं प्रवृत्ता. यतः-विरज्य विषयेभ्यो यै-स्त
पे मोक्षफलं तपः ॥ तैरेव फलमंगस्य । जगृहे तत्ववेदिभिः ॥ १॥ यद्रं यद् दुराराध्यं । यच्च दूरे व्य| वस्थितं ॥ तत्सर्वं तपसा साध्यं । तपो हि दुरतिक्रमं ॥२॥ जन्मकोटिकृतमेकहेलया। कर्म तीव्रतपसा विलीयते ॥ किं न दाह्यमतिबह्वपि क्षणा-दुत्थितेन शिखिनाल दह्यते ॥ ३॥ यस्माद्विघ्नपरंपरा विघटते दास्यं सुराः कुर्वते । कामः शाम्यति दाम्यतींद्रियगणः कल्याणमुत्सर्पति ॥ उन्मीलंति महर्द्धयः क- | |लयति ध्वंसं च यत्कर्मणां । स्वाधीनं त्रिदिवं करोति चपलं श्लाघ्यं तपस्तन्न किं ॥ ४ ॥ अथैकदा सा सुकुमारिका साध्वी निजां प्रवर्तिनी प्रणम्य प्राह-जनरिक्त वने गत्वा । रवी दत्तेक्षणा स्फुटं ॥ एकाग्र
For Private and Personal Use Only