SearchBrowseAboutContactDonate
Page Preview
Page 8
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir विषयानुक्रमः । १२ सर्गः - पुष्पावचयवर्णनम् । १३ सर्गः - नर्मदायां जलक्रीडावर्णनम् । १४ सर्गः – सायंकालवर्णनम् । अन्धकारवर्णनम् । चन्द्रोदयवर्णनम् । नायिकानां प्रसाधनवर्णनम् । दूतीप्रेषणादिवर्णनम् । १५ सर्गः - पानगोष्ठीवर्णनम् । रात्रिक्रीडावर्णनम् । ३ १६ सर्गः —– प्रभातवर्णनम् । पुनर्धर्मनाथस्य यात्रावर्णनम् । नर्मदामुत्तीर्य विदर्भदेशं प्राप्त इति वर्णनम् । विदर्भदेशवर्णनम् । तत्र कुण्डिनपुराधिपतिना प्रतापराजेन समागमवर्णनम् । १७ सर्गः - स्वयंवरवर्णनम् । तत्र राजकन्यया धर्मनाथो वृत इति वर्णनम् । धर्मनाथस्य कुण्डिनपुरप्रवेशवर्णनम् । नगरनारीचेष्टावर्णनम् । धर्मनाथस्य विवाहवर्णनम् । पितुः सकाशादाद्दानार्थे दूतः समागत इति निखिलमपि कटकं सेनापतेः सुषेणास्याधीनं विधाय धर्मनाथः स्वयं कुबेरोपढौकितं विमानमारुह्य वध्वा समेतो नभसा स्वपुरं जगामेति वर्णनम् । १८ सर्गः – रत्नपुरे धर्मनाथप्राप्तिवर्णनं महोत्सववर्णनं च । धर्मनाथपितुर्महासेनस्य वैराग्यवर्णनम् । धर्मनाथं प्रति तत्कृतस्य नीत्युपदेशस्य वर्णनम् । धर्मनाथस्य राज्याभिषेकवर्णनम् । महासेननृपतेर्वनगमनवर्णनम् । धर्मनाथस्य राज्यस्थितिवर्णनम् । For Private and Personal Use Only १९ सर्गः -- अनेक महीपतिभिः सह सुषेणस्य चित्रयुद्धवर्णनम् । २० सर्गः पञ्चलक्षवर्षपर्यन्तं सम्यक्प्रजापालनं विधाय, एकदा रात्रौ स्फाटिके सौधशृङ्गे स्थितो धर्मनाथो गगनात्पतन्तीमुल्कामपश्यदिति वर्णनम् । उल्कावर्णनम् । धर्मनाथस्य वैराग्यंप्राप्तिवर्णनम् । राज्यं परित्यज्य वने गतस्य धर्मनाथस्य तपश्चर्यावर्णनम् । ज्ञानप्राप्तिवर्णनम् । धर्मनाथार्थमिन्द्राज्ञया कुबेरेण निर्मिताया दिव्यसभाया वर्णनम् । तत्र सिंहासने स्थितस्य धर्मनाथस्य दिव्यैश्वर्यवर्णनम् । २१ सर्गः - धर्मनाथकृतं संक्षेपेण जिनसिद्धान्तवर्णनम् । — ग्रन्थकर्तुः प्रशस्तिः । ०
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy