________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
विषयानुक्रमः ।
१२ सर्गः - पुष्पावचयवर्णनम् । १३ सर्गः - नर्मदायां जलक्रीडावर्णनम् ।
१४ सर्गः – सायंकालवर्णनम् । अन्धकारवर्णनम् । चन्द्रोदयवर्णनम् । नायिकानां प्रसाधनवर्णनम् । दूतीप्रेषणादिवर्णनम् ।
१५ सर्गः - पानगोष्ठीवर्णनम् । रात्रिक्रीडावर्णनम् ।
३
१६ सर्गः —– प्रभातवर्णनम् । पुनर्धर्मनाथस्य यात्रावर्णनम् । नर्मदामुत्तीर्य विदर्भदेशं प्राप्त इति वर्णनम् । विदर्भदेशवर्णनम् । तत्र कुण्डिनपुराधिपतिना प्रतापराजेन समागमवर्णनम् ।
१७ सर्गः - स्वयंवरवर्णनम् । तत्र राजकन्यया धर्मनाथो वृत इति वर्णनम् । धर्मनाथस्य कुण्डिनपुरप्रवेशवर्णनम् । नगरनारीचेष्टावर्णनम् । धर्मनाथस्य विवाहवर्णनम् । पितुः सकाशादाद्दानार्थे दूतः समागत इति निखिलमपि कटकं सेनापतेः सुषेणास्याधीनं विधाय धर्मनाथः स्वयं कुबेरोपढौकितं विमानमारुह्य वध्वा समेतो नभसा स्वपुरं जगामेति वर्णनम् ।
१८ सर्गः – रत्नपुरे धर्मनाथप्राप्तिवर्णनं महोत्सववर्णनं च । धर्मनाथपितुर्महासेनस्य वैराग्यवर्णनम् । धर्मनाथं प्रति तत्कृतस्य नीत्युपदेशस्य वर्णनम् । धर्मनाथस्य राज्याभिषेकवर्णनम् । महासेननृपतेर्वनगमनवर्णनम् । धर्मनाथस्य राज्यस्थितिवर्णनम् ।
For Private and Personal Use Only
१९ सर्गः -- अनेक महीपतिभिः सह सुषेणस्य चित्रयुद्धवर्णनम् । २० सर्गः पञ्चलक्षवर्षपर्यन्तं सम्यक्प्रजापालनं विधाय, एकदा रात्रौ स्फाटिके सौधशृङ्गे स्थितो धर्मनाथो गगनात्पतन्तीमुल्कामपश्यदिति वर्णनम् । उल्कावर्णनम् । धर्मनाथस्य वैराग्यंप्राप्तिवर्णनम् । राज्यं परित्यज्य वने गतस्य धर्मनाथस्य तपश्चर्यावर्णनम् । ज्ञानप्राप्तिवर्णनम् । धर्मनाथार्थमिन्द्राज्ञया कुबेरेण निर्मिताया दिव्यसभाया वर्णनम् । तत्र सिंहासने स्थितस्य धर्मनाथस्य दिव्यैश्वर्यवर्णनम् । २१ सर्गः - धर्मनाथकृतं संक्षेपेण जिनसिद्धान्तवर्णनम् । — ग्रन्थकर्तुः प्रशस्तिः ।
०