SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६० www.kobatirth.org काव्यमाला | स्त्रपनसलिलशेषाशङ्कया मार्जयन्ती व्यधित हरिपुरंध्री कस्य न स्मेरमास्यम् || ३५ ॥ विशदमणिमयाभ्यां वज्रसूची विभिन्नश्रवणयुगमिताभ्यां कुण्डलाभ्यां स रेजे । किमपि समधिगन्तुं तत्त्वविद्या रहस्यं सुरगुरुभृगुपुत्राभ्यामिव ज्ञानसिन्धुः || ३६ ॥ त्रिगुणवलितमुक्तातारहारापदेशा दुरसि वरणमालाः प्रक्षिपन्त्यस्तदानीम् । अहमहमिकयोर्वी श्रीश्र मुक्तिश्व तिस्रः स्वयमपि वृणते स्म प्रेमवत्यस्तमेकम् || ३७ ॥ निरुपममणिमाला • तन्मुखेन्दोरुपान्ते विगलदमृतधाराकारमुन्मुद्रयन्ती । शशिनममलकान्त्याक्रम्य बन्दीकृतानां विततिरिव विरेजे तत्त्रियाणामुडूनाम् ॥ ३८ ॥ मणिमयकटकाग्रप्रोत रत्नग्रहश्रीः स घनकनककाञ्चीमण्डलाभोगरम्यः । त्रिदशरचितभूपाविभ्रमो हेमगौरः कनकगिरिरिवान्यो मेरुशृङ्गे रराज || ३९ ॥ ध्रुवमिह भवितायं धर्मतीर्थस्य नेता १. प्राप्ताभ्याम्. Acharya Shri Kailassagarsuri Gyanmandir स्फुटमिति स मघोना धर्मनाम्नाभ्यधायि । न खलु मतिविकासादर्शदृष्टा खिलार्थाः कथमपि विततार्थी वाचमाचक्षते ते ॥ ४० ॥ किमपि मृदुमृदङ्गध्वानविच्छेदमूर्छ च्छ्रुतिसुखसुषिरास्यप्रस्वनोल्छासिलास्ये । परिणमति सुधात्माधीनगन्धर्वगीते व्यतिकरपरिरम्भे तत्र तौर्यत्रिकस्य ॥ ४१ ॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy