SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ८ सर्गः] धर्मशर्माभ्युदयम् । तदयमिति मतिम क्षीरसिन्धुजनाना___ मजनि हृदयहारी हारनीहारगौरः ॥ १७ ॥ द्विरदतरुतुरंगश्रीसुधाकौस्तुभाद्याः ___ कति कति न ममार्था हन्त धूर्तेहीताः । इति मुहुरयमुर्वी ताडयत्रूमिहस्तैः ग्रहिल इव विरावैः सागरो रोरवीति ॥ १८ ॥ पवनजववशेनोत्पत्य दूरं पतन्तो जलधिजलतरङ्गाः कम्बुकिर्मीरभासः । उपरि विततमुक्तासंग्रहोत्तालबुद्ध्या झटिति कलिततारामण्डला वा विभान्ति ॥ १९ ॥ घनतरतरुणाढ्येनात्र देशे न केना प्यतिगुरुगिरिणा वा दुर्निवारप्रचाराः । स्वयमिममभिसस्नुर्यत्समस्ताः स्त्रवन्त्यो __ निरुपममिदमस्मादस्य सौभाग्यमब्धेः ॥ २० ॥ अयमुपरि सविद्युत्तोयमादातुमब्धे र्व्यतिपजति तमालश्यामलो वारिवाहः । तुहिनकिरणकान्तं कान्तया श्लिप्यमाणः शिशयिषुरिव शौरिः शेषपर्यङ्कटष्ठम् ॥ २१ ॥ स्फुटकुमुदपरागः सागरो मातरं नः ___ क्षितिमहह कदाचित्लावयिप्यत्यशेपाम् । इति किल जलवेगं रोडुमाबद्धमालाः ___ कथमपि तटमस्य मारुहो न त्यजन्ति ॥ २२ ॥ रतिविरतिषु वेलाकानने किंनरीभिः पुलकितकुचकुम्भोत्तम्भमासेव्यतेऽस्मिन् । १. उन्मत्तः. २. वा इवार्थे. ३. प्रचरतरवृक्षण समृद्धेन; (पक्षे) बहुभिस्तरुणैरास्येन. ४. विकसितकुमुदवच्छेतः; (पक्षे) कुमुत् भूमेहर्षस्तेनापरागो बद्धमत्सरः.. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy