________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
८ सर्गः]
धर्मशर्माभ्युदयम् । अवकरनिकुरम्बे मारुतेनापनीते
कुरुत धनकुमाराः साधु गन्धोदवृष्टिम् । तदनु च मणिमुक्ताभङ्गरगावलीभि
विरचयत चतुष्कं सत्वरं दिक्कुमार्यः ॥ ५ ॥ स्वयमयमिह धत्ते छत्रमीशाननाथ
स्तदनुगतमृगाक्ष्यो मङ्गलान्युत्क्षिपन्तु । जिनसविधममा नर्तिता बालवाल
व्यजनविधिसनाथाः सन्तु सानत्कुमाराः ॥ ६ ॥ वलिफलकुसुमस्त्रग्गन्धधूपाक्षताद्यैः
प्रगुणयत विचित्राण्यन्नपात्राणि देव्यः । सलिलमिह पयोधेरेष्यति व्यन्तराद्याः
पटुपटहमृदङ्गादीनि तत्सज्जयन्तु ॥ ७ ॥ प्रवणय वरवीणां वाणि रीणासि कस्मा
त्किमपरमिह ताले तुम्बरो त्वं वरोऽसि । इह हि भरत रङ्गाचार्य विस्तार्य रङ्गं
त्वरयसि नटनार्थ किं न रम्भामदम्माम् ॥ ८॥ समुचितमिति कृत्यं जैनजन्माभिषेके
त्रिदशपतिनियोगाग्राहयन्नाग्रहेण । कलितकनकदण्डोद्दण्डदोर्दण्डचण्डः
सुरनिवहमवादीहारपालः कुबेरः ॥ ९ ॥ (कुलकम्) बहलमलयजन्मोन्मिश्रकर्पूरपांसु
प्रसरपरिमलान्धाः श्रेणयः षट्पदानाम् । जिनपतिमभिषेक्तुं वाञ्छतां त्रुघदेनो
निगलवलयतुल्या नि ठन्ति स्म तस्मिन् ॥ १० ॥ अयमतिशयवृद्धो निम्नगानामधीशः
कथमिममधिरोहत्वम्बुनाथो नगेन्द्रम् । १. हे बालमेघाः. २. मङ्गलान्यष्टौ दर्पणदूर्वादध्यक्षतादीनि. ३. रीणा खिन्ना.
For Private and Personal Use Only