SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ काव्यमाला । धन्यस्त्वं गुणपण्यानामापणस्त्वं महीपते । त्वमेव संश्रयः श्रीणां सरितामिव सागरः ॥ ६३ ॥ त्वत्कीर्तिजझुकन्याया इतो लोकत्रयातिथेः । अन्तः प्रपत्स्यते राजबाजहंसश्रियं शशी ॥ ६४ ॥ न परं क्षत्रियाः सर्वे त्वामनु त्रिदिवेश्वराः । नादात्तस्य माहात्म्यं लङ्घयन्तीतरे स्वराः ।। ६५ ॥ सोदीयानहमस्मीति मात्मानमवजीगणः । भवितासि त्वमचिराज्जगत्रयगुरोर्गुरुः ॥ ६६ ।। गुणैर्घनोन्नते नूनं भवदावाग्निदीपितः । त्वज्जन्मना जनः शान्तिममृतेनायमेष्यति ॥ ६७ ॥ या चैषा भवतः पत्नी सुव्रता सुव्रताख्यया । हेपयिष्यति सा वेलां रत्नकुक्षितयोदधेः ॥ ६८ ॥ संसारसारसर्वस्वं भूत्रयस्यापि भूषणम् । इदमेनोविपच्छेदि स्त्रीरत्नमिति बुव्यताम् ।। ६९ ॥ क्षुद्रतेजःसवित्रीभिः स्त्रीभिर्दिभिरिवात्र किम् । धन्येयं या जगच्चक्षुोभिः प्राचीव धास्यति ॥ ७० ॥ षण्मासादूर्ध्वमेतस्याः सरस्याः प्रतिमेन्दवत् । चतुर्दशाधिको गर्भ दिवस्तीर्थकदेप्यति ॥ ७१ ॥ कृतार्थाविति मन्येथामात्मानौ तावामिह । नह्यन्यो भविनां लाभः सुतादेवंविधात्परः ॥ ७२ ॥ जन्म वा जीवितव्यं वा गहमेधाथवा द्वयोः । आ कल्पं युवयोरेव यास्यति श्लाव्यतामितः ।। ७३ ॥ इत्थं ग्रन्थिमिव प्रमथ्य कृतिना तेनोरुचिन्ताभरं __ वागर्थाविव तौ प्रसादमधिकं तं प्रापितो दंपती । अन्तर्गढगभीरभावपिशुनं यं भावयन्तश्चिरा जातास्ते प्रमदेन पीनपुलकप्रोल्लासिनः सज्जनाः ॥ ७४ ॥ १ त्वत्पुत्रेण. २. पञ्चदशस्तीर्थकरो धर्मनाथः, ३. गार्हस्थ्यम्. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy