SearchBrowseAboutContactDonate
Page Preview
Page 253
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८४ www.kobatirth.org काव्यमाला | स्फूर्जलोभकरालवक्रकुहरो हुंकारगुजारवः कामक्रोधविलोललोचनयुगो मायानखश्रेणिभाक् । स्वैरं यत्र सम्भ्रमीति सततं मोहाह्वयः केसरी तां संसारमहाटवीं प्रतिवसन्को नाम जन्तुः सुखी ॥ ९० ॥ एकः स वैवस्वत एव देवः शौटीर्यशाली च महाव्रती च । पशौ च गीर्वाणपतौ च यस्या विभिन्नमुद्रस्य दृशः पतन्ति ॥ ९१ ॥ एतानि तानि मदनज्वलनेन्धनानि दूरीकुरुष्व मयि वऋविलोकितानि । उन्मीलति स्म ललिताङ्गयधुना स एव मन्मान से शुचिविवेककलाविलासः ॥ ९२ ॥ प्रत्यक्षो नरकः स एप वसुधापीठे परायत्तते त्येवं पूत्कुरुते जनः प्रतिकलं सर्वोऽपि विद्वानिह । तन्नारी (?) वशवर्तिनोऽपि विषयान्कण्डूतिकल्पानयं रोमाञ्चाङ्कुरचर्विताङ्गलतिकः किं नाम नैवोज्झति ॥ ९३ ॥ ता एवैताः कुवलयदृशः सैष कालो वसन्त स्ता एवान्तः शुचिवनभुवस्ते वयं ते वयस्याः । किं तद्भूतः स खलु हृदये तत्त्वदीपप्रकाशो येनेदानीं इसति हृदयं यौवनोन्मादलीलाः || ९४ ॥ को देवो वीततमाः कः सुगुरुः शुद्धमार्गसंभाषी । किं परमं विज्ञानं स्वकीयगुणदोषविज्ञानम् ॥ ९९ ॥ यत्कारुण्यहिरण्यजं न न च यत्सन्मार्गताम्रोद्भवं नो यत्संयमलोहजन्म न च यत्संतोषमृत्स्नामयम् । यद्योग्यं न तपोविधानदहनज्वालावली तेजसां Acharya Shri Kailassagarsuri Gyanmandir सिद्धि याति कथं नृधान्यनिकरस्तस्मिन्कुपात्रे श्रितः ॥ ९६ ॥ हे मोहाहत जीव हुं श्रृणु वचः श्रद्धास्ति चेत्कथ्यतां प्राप्तं किंचन सत्फलं भवमहाटव्यां त्वया भ्राम्यता । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy