SearchBrowseAboutContactDonate
Page Preview
Page 251
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | आताम्रायतलोचनातुरमिदं न्यक्कारवाङ्गिन्दितं बद्धभ्रूकुटिभालभीममधरप्रस्पन्ददुर्दर्शनम् । व्यालोलालकसंकुलं कृशतनोः कोपेऽपि कान्तं मुखं पश्यन्ति स्मरविह्वलीकृतहृदो ही कामिनां मूढता ॥ ७९ ॥ कौशल्यं प्रविलीयते विकलता सर्वाङ्गमालिप्यते ज्ञानश्रीः प्रलयं प्रयाति कुमतिः प्रागल्भ्यमभ्यस्यति । धर्मोऽपि प्रपलायते कलयति स्थेमानमंहः परं यस्माच्छोकवशात्कथं स विदुषां संसेवितुं युज्यते ॥ ७६ ॥ क्व कफात मुखं नार्याः क पीयूषनिधिः शशी । आमनन्ति तयोरैक्यं कामिनो मन्दबुद्धयः ॥ ७७ ॥ पाशे कुरङ्गनिवहो न पतत्यविद्वान्दाहात्मतामकलयञ्शलभः प्रदीपे । जानन्नहं पुनरमून्करिकर्णलोला भोगांस्त्यजामि न तथापि क एष मोहः ॥ ७८ ॥ ज्ञानमेव परं मित्रं काम एव परः परः । अहिंसैव परो धर्मो योषिदेव परा जरा ॥ ७९ ॥ धिक्कंदर्प जगत्रयीविजयिनो दो ः स्थामविस्फूर्जितं विद्वान्कः किल तावकीनमधुना व्यालोकतामाननम् । दृष्ट्वा यौवनमित्र भवान्सर्पज्जराराक्षसी .." वक्रान्तः पतितं विमुञ्चति न यः कोदण्डकेलिक्रमम् ॥ ८० ॥ तृष्णावारितरङ्गभङ्गविलसत्कौटिल्यवल्लीरुह स्तिर्यक्प्रेक्षितवाक्प्रपञ्चकबरीपाशभ्रुवः पल्लवाः । यस्यां मान्ति न तुच्छके हृदि ततः स्थानं बहिः कुर्वते कस्ताश्चञ्चलचक्षुषः कुशलधीः संसेवितुं वाञ्छति ॥ ८१ ॥ रे रे मोहहताश तावकमिदं धिक्पौरुषोज्जृम्भितं विस्रब्धं भवसागरे किल भवान्संयम्य मां क्षिप्तवान् । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy