SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ८० www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला | मां बाल्यादपि निर्निमित्तनिबिडप्रोद्भूतसख्यश्रियं दम्भारम्भ विहाय सत्वरतरं दूरान्तरं गम्यताम् । पश्योन्मीलति मेऽधुना शुभवशाज्ञानोष्णरश्मिप्रभा प्रालेयोत्करवद्भवन्त (द्धतं त) मनया द्रक्ष्याम्यहं त्वां कथम् ॥ ६० ॥ कारुण्यान्न सुधारसोऽस्ति हृदय द्रोहान्न हालाहलं वृत्तादस्ति न कल्पपादप इह क्रोधान्न दावानलः । संतोषादपरोऽस्ति न प्रियसुहृलोभान्न चान्यो रिपु युक्तायुक्तमिदं मया निगदितं यद्रोचते तत्त्यज ॥ ६१ ॥ औचित्यांशुकशालिनीं हृदय हे शीलाङ्गरागोज्ज्वलां श्रद्धाध्यानविवेकमण्डनवतीं कारुण्यहाराङ्किताम् । सद्बोधाञ्जनरञ्जिनीं परिलसच्चारित्रपत्राङ्कुरां निर्वाणं यदि वाञ्छसीह परमक्षान्तिप्रियां तद्भज ॥ ६२ ॥ यत्रार्तिर्न मतिभ्रमो न न रतिः ख्यातिर्न नैवोन्नति .... न वधो ध्यानं न नाध्येषणा । र्न व्याधिर्न धनं नो दास्यं न विलास वदनं हास्यं च लास्यं च नो तत्सांसारिकपुण्यपापरहितं ध्येयं पदं धीधनाः ॥ ६३ ॥ " तावद्भानुकराः प्रकाशनपरा यक्षेश्वरोऽप्यर्थवासंपूर्णेन्दुमुखीप्रिया प्रिय महीमाधुर्यहृद्या च .... । ॥ ६४ ॥ हृदये । ६५ ॥ मन्त्ररहस्योद्वारी मन्त्रीव स दूरतस्त्याज्यः ॥ धर्मोऽयं निहतः प्रमादवशतः प्राप्तेऽपि मानुष्यके कार्पण्येन विडम्बितौ सति धने यैरर्थकामावपि । For Private and Personal Use Only अत्यन्तं चलचित्तनिग्रहपरैरप्याप्यते वा न वा मोक्षः शाश्वतिकः प्रसादसदनं तेषां दवीयान्पुनः ॥ ६६ ॥
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy