SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । किं भस्मप्रतिलेपनेन वपुषो धूमस्य पानेन किं .. ___वस्त्रत्यागजुगुप्सया किमनया किं वा त्रिदण्डाप्यहो । किं स्कन्धेन नतेन कम्बलभराज्जापस्य किं मालया ___ वामाक्षीमभिधावमानमनिशं चेतो न चेद्रक्षितम् ॥ १३ ॥ रोळू बालमृणालतन्तुभिरसौ मत्तेभमुज्जृम्भते भेत्तुं वज्रमणीशिरीषकुसुमप्रान्तेन संनयति । माधुर्य मधुबिन्दुना रचयितुं क्षाराम्बुधेरीहते नेतुं वाञ्छति यः सतां पथि खलान्सूक्तैः सुधास्यन्दिभिः॥१४॥ मुक्त्वा दुर्मतिमेदिनी गुरुगिरा संशील्य शीलाचलं बद्धा क्रोधपयोनिधिं कुटिलतालङ्कां क्षपित्वा क्षणात् । नित्वा मोहदशाननं निधनतामाराध्य वीरव्रतं श्रीमद्राम इव द्युमुक्तिवनितायुक्तो भविष्याम्यहम् ॥ ५५ ॥ आहारैर्मधुरैर्मनोहरतरैहीरैर्विहारैर्वरैः केयूरैर्मणिरत्नचारुशिखरैर्दारैरुदारैश्च किम् । प्राणान्पद्मदलानवारितरलाञात्वा जवाज्जीव रे दानं देहि विधेहि शीलतपसी निर्वेदमास्वादय ॥ १६ ॥ ज्ञात्वा बुबुदभङ्गुरं धनमिदं दीपप्रकम्पं वपु___ स्तारुण्यं तरलेक्षणाक्षितरलं विद्युच्चलं दोबलम् । रे रे जीव गुरुप्रसादवशतः किंचिद्विधेहि द्रुतं दानध्यानतपोविधानविषयं पुण्यं पवित्रोचितम् ॥ १७ ॥ श्रीखण्डपादपेनेव कृतं खं जन्म निष्फलम् । जिह्मगानां द्विजिह्वानां संबन्धमनुरुन्धता ॥ १८ ॥ किं तर्केण वितर्कितेन शतशो ज्ञातेन किं छन्दसा किं पीतेन सुधारसेन बहुधा स्वाध्यायपाठेन किम् । अभ्यस्तेन च लक्षणेन किमहो ध्यानं न चेत्सर्वथा लोकालोकविलोकनैककुशलज्ञाने हृदि ब्रह्मणः ॥ ५९॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy