SearchBrowseAboutContactDonate
Page Preview
Page 246
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वैराग्यशतकम् । दुष्प्रापं मकराकरे करतलाद्रत्नं निमग्नं यथा संसारेऽत्र तथा नरत्वमथ तत्प्राप्तं मया निर्मलम् । भ्रातः पश्य विमूढतां मम हहा नीतं यदेतन्मुधा ___ कामक्रोधकुबोधमत्सरकुधीमायामहामोहतः ॥ ४० ॥ येनेह क्षणभङ्गुरेण वपुषा क्लिन्नेन सर्वात्मना सयापारवियोजितेन परमं निर्वाणमप्याप्यते । प्रीतिस्तेन हहा सखे प्रियतमावक्रेन्दुरागोद्भवा __ क्रीता स्वल्पसुखाय मूढमनसा कोट्या मया काकिणी ॥४१॥ क्रीडाकारि परोपहासवचनं तुष्टयै परव्यंसनं ___ कान्ता काञ्चनसुन्दराङ्गलतिका कान्तैव पृथ्वीतले । भव्यो द्रव्यसमजेने किल महारम्भोद्यमः किं तु रे भेदच्छेदनताडनादिविधिना रौद्रो महारौरवः ॥ ४२ ॥ कंदर्पप्रसरप्रशान्तिविधये शीलं न संशीलितं लोभोन्मूलनहेतवे स्वविभवो दत्तो न पात्रे मुदा । व्यामोहोन्मथनाय सद्गुरुगिरां तत्त्वं न चाङ्गीकृतं ___ दुष्प्रापो नृभवोमया हतधिया हा हारितो हारितः ॥ ४३ ॥ सौख्यं मित्रकलत्रपुत्रविभवभ्रंशादिभिर्भङ्गुरं कासश्वासभगंदरादिभिरिदं व्याप्तं वपुर्व्याधिभिः । भ्रातस्तूर्णमुपैति संनिधिमसौ कालः करालाननः कष्टं किं करवाण्यहं तदपि यच्चित्तस्य पापे रतिः ॥ ४४ ॥ संसारे गहनेऽत्र चित्रगतिषु भ्रान्त्यानया सर्वथा । रे रे जीवन सोऽस्ति कश्चन जगन्मध्ये प्रदेशो ध्रुवम् । . यो नाप्तस्तव भूरिजन्ममरणैस्तत्कि न तेऽद्यापि ही निर्वेदो हृदि विद्यते यदनिशं पापक्रियायां रतिः ॥ ४५ ॥ नो स्कन्धेन समुन्नतेन धरसे चारित्रगन्त्र्या धुरं पृष्ठेनोपचितेन नैव वहसे प्रोचैरहिंसाभरम् । For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy