SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। तत्त्वं निन्दसि नैव कर्महतकं प्राप्ते कृतान्तक्षणे 'दैवायैव ददासि जीव नितरां शापं विमूढोऽसि रे ॥ ३२ ॥ बालो यौवनसंपदा परिगतः क्षिप्रं क्षितौ लक्ष्यते __वृद्धत्वेन युवा जरापरिणतो व्यक्तं समालोक्यते । सोऽपि क्वापि गतः कृतान्तवशतो न ज्ञायते सर्वथा .. पश्यैतद्यदि कौतुकं किमपरैस्तैरिन्द्रजालैः सखे ॥ ३३ ॥ द्वारं दन्तिमदप्रवाहनिवहैर्येषामभूत्पङ्किलं ग्रासाभाववशान्न संचरति यद्रकोऽपि तेषां पुनः (१)। येऽभूवन्विमुखाः स्वकुक्षिभरणे तेषामकस्मादहो यच्च श्रीरिह दृश्यतेऽतिविपुला तत्कर्मलीलायितम् ॥ ३४ ॥ नापत्यानि न वित्तानि न सौधानि भवन्त्यहो। मृत्युना नीयमानस्य पुण्यपापे परं पुरः ॥ ३५ ॥ ब्रूतेऽहंकृतिनिग्रहं मृदुतया पश्चात्करिष्याम्यहं प्रोद्यन्मारविकारकन्दकदनं पञ्चेन्द्रियाणां जयात् । व्यामोहप्रसरावरोधनविधि सध्यानतो लीलया _ नो जानाति हरिष्यतीह हतकः कालोऽन्तराले किल ॥ ३६ ।। बद्धा येन दशाननेन नितरां खट्दैकदेशे जरा द्रोणाद्रिश्च समुद्धृतो हनुमता येन स्वदोलीलया । श्रीरामेण च येन राक्षसपतिस्त्रैलोक्यवीरो हतः सर्वे तेऽपि गताः क्षयं विधिवशात्कान्येषु तद्भोः कथा ॥३७॥ सर्वभक्षी कृतान्तोऽयं सत्यं लोके निगद्यते। रामदेवादयो धीराः सर्वे क्वाप्यन्यथा गताः ॥ ३८ ॥ मिथ्यात्वानुचरे विचित्रगतिभिः संचारितस्योद्भटै रत्युग्रभ्रममुद्राहतिवशात्संमूर्छितस्यानिशम् । संसारेऽत्र नियन्त्रितस्य निगडैर्मायामयैश्वोरव न्मुक्तिः स्यान्मम सत्वरं कथमतः सद्वृत्तवित्तं विना ॥ ३९ ॥ For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy