SearchBrowseAboutContactDonate
Page Preview
Page 233
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ६४ www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir सुप्रापः प्रायशोऽस्मिञ्जिनवदननिधिर्बुद्धतत्त्वैः सुतत्त्वैस्तत्त्वार्थे सत्वरं वस्त्वरयतु स गुरुर्षो मध्यामरूपम् ॥ ११ ॥ किं विम्बं पद्मबन्धोर्नहि दहनमहस्तन्मनाम्नेदमिन्दोस्तर्हि स्यात्सत्कलङ्कं तदपि न विकलं लाञ्छनेनैतदेवम् । दृष्ट्वा द्वेष्टुर्बलस्य प्रमुदितहृदयास्तर्कयन्तेऽतिमुग्धा वध्वो मूभिर्तुर्यजितलपनं वस्तदेनस्तृणे ॥ १२ ॥ मान्ये मान्येन कारि स्वदृगशुभतरात्रेतिकृष्णातिकृष्णा चक्रे चक्रे दिशां त्सिततरयशसि भ्रूलतालितारा । रक्षारक्षालिनीवेत्यवहितविधिना यत्र पापा पापा दव्यादव्यपैदास्यं तदमेरैणगुरोर्वः सदन्तं सदन्तम् ॥ १३ ॥ वक्षस्याधोक्षजे श्रीः परिवसति सदेतिप्रसिद्धिं वृथार्था - मत्यर्थं भावयन्तोऽभिलषितविभवावाप्तितः कल्पयन्ति । साक्षालक्ष्मीरिहास्तेऽनवरतमिति यद्दर्शने याचकौघा'स्तद्वक्रं वैतरागं गुरुगदगहनध्वंसनाद्वो घिनोतु ॥ १४ ॥ श्रीमत्पौरंदरं दृग्नलिनघनवनं वनमप्यन्यदीप्ति प्रत्येक्षत्वेक्षणेन श्रवर्णपरिकरः खातिरक्तो बुधप्रीः । स्वाभिर्यो दीधितीभिः कुरुत इतितरोमाचरन्नप्यचण्ड ausiशोः कर्म धर्माधिपलपनविधुर्वे विरुद्धं स वध्यात् ॥ १९ ॥ सणं सालकान्तं शिशिरघनतरच्छायमन्तर्द्विजांनी राज्यापूर्ण सदन्तच्छदलसदलिकं काननं वनिनं वः । १. प्रकटतरम्. २. दाहात्मकतेजोविशिष्टम् ३. इन्द्रस्य ४ अजितस्य जिनस्य लपनं मुखम् . ५. हिनस्तु. ६. कृष्णादप्यतिकृष्णा. ७. दिशां समूहे यद्गच्छत्सिततरं यशो यस्य ८. कुटिलकनीनिका दृकू. ९. अरक्षा न विद्यते अन्या रक्षा यस्याः सा रक्षा. १०. अवहितेन धात्रा. ११. त्रपामापयति प्रापयति तस्मात्. १२. निरुपद्रवम्. १३. जिनस्य. १४. दन्तैः सहितम् १५. शोभनप्रान्तम्. १६. म्लानमपि १७. प्रत्यक्षत्वेन यदीक्षणं तेन. १८. श्रवण कर्णौ श्रवणं च नक्षत्रम्. १९. शोभना आतिर्गतिः. २०. बुधान्प्रीणयति. २१. अतिशयेन. २२. मुखपक्षे बाणः शब्दः २३. दन्तानां पक्षिणां च पङ्कया. २४. इवार्थे वा. 7 For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy