SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir जिनशतकम् । दर्प कंदर्पशत्रोष्टसिति भगवता भ्रंशयित्वा यदाप्त __ क्रोधाहेधा विधायोद्धृतविततगुणं कार्मुकं तत्किमेतत् । . आस्ते न्यस्तं लसद्भूयुगलमिति नृभिर्भाव्यते यत्र वक्र __ तद्रष्टुर्विष्टपान्तर्गतनिखिलपदार्थाननथै हताद्वः ॥ ६ ॥ यत्कान्त्या त्याजितश्रीः क्षितिपतिरिव सत्कोषपत्रोरुदण्डै राढ्योऽपि क्षीणदायर्यो वसति वनभुवि वीडयेवाजखण्डः । तन्मौनीन्द्रं विनिद्रं स्फुरदधरदलं कण्ठनालोपलीनं दृग्भृङ्गासङ्गि गुर्वी ग्लपयतु विपदं सन्मुखं युष्मदीयाम् ॥ ७ ॥ शान्तं श्वेतांशुशोचिःशुचिदशनमशं स्यदृशां दृश्यमानं ___ विश्वक्लेशोपशान्ति दिशदतिविशद श्लोकराशि प्रकाशम् । निःशेषश्रीनिशान्तं शरणमशरणे नाशिताशेषशङ्क दिश्याद्वः शोभिताशं शिवमुपशमिनामीशितुः शश्वदास्यम् ॥ ८॥ दुष्टारिष्टानि दृष्टेऽप्यकृतविकृतिकान्येव निर्नामकानि क्षीयन्ते दक्षमक्षणां प्रविकसनकृति प्राणियूथस्य यत्र । नैशानीवांशुमालिन्यलिकुलमलिनान्यन्धकाराणि बन्धो रूद्मधोमध्यलोकश्रितजनसमितेरास्यमस्यत्वधं तत् ॥ ९ ॥ व्यालम्बालोलनीलालकजलदयुजो राजमानाद्धिमानी शुभैर्दन्तैः सदन्तैर्वरविवरभृतः प्रस्फुरद्गण्डैशैलात् । यस्माद्गौः शुद्धवर्णा प्रभवति सुमनोमानसं नन्दयन्ती तज्जैनेन्द्रं हिमाद्रेरिव दिविजनदी वो नुदत्वास्यमेनः ॥ १० ॥ दुर्बोधो दुविधैर्यः प्रवररदमणीन्धारयन्मध्यसंस्था नस्तश्रेष्ठौष्ठमुद्रो व्यसनशंतशमप्रत्यलावाप्तिरुच्चैः । १. मुनीन्द्रसंबन्धि. २. न शमशं दुःखम्. ३. स्पष्टतरयश:समूहम्. ४. दन्ता अग्रे निर्गताः पर्वतैकदेशा अपि. ५. सत्पर्यन्तैः. ६. विवरं मुखान्तरालं गुहाश्च. ७. गण्डावेव शैलाविति मुखपक्षे. ८. गङ्गा. ९. भाग्यहीनैः. १०. व्यसनशतशमे प्रत्यला समर्था अवाप्तिर्यस्य सः. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy