SearchBrowseAboutContactDonate
Page Preview
Page 227
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ५८ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । गीर्वाणैर्निर्मितोर्वीरुंहबहलदलश्यामला भी शुजालैजीमूतैः प्रावृषेण्यैरिव नभसि सदस्यातते यः समन्तात् । विद्युत्पुञ्जायमानः स्फुरदरुणरुचा दृश्यते दशैर्वस्त्राणाय स्तात्स हस्तस्तनुरहितजितः साधु बोधोद्यतोऽद्य ॥ १ ॥ assकृष्णो विवरयुतैलोऽप्यस्तरन्ध्रानुषङ्गः सेत्कार्योऽप्यस्तकृत्यो विलसितकर्मलोऽप्यङ्ग दोषाकरो नो । यः सार्वज्ञः सुपर्वा रॉय इति महिमापीक्ष्यते नो विरोधी वध्यात्स ध्यानवृद्धेर्निधनकरमरं वस्तु वः स्तूयमानः ॥ ६ ॥ द्वारं व्यस्तार्गलं वः परमपदपुरो दर्शयाम्येत यूयं श्रोतृञ्जन्तूनिवैवं गदितुमतिगुरुभ्राम्यतीतस्ततो यः । पर्षद्युत्कर्षवत्यां प्रवचनकरणाने हसि श्रीजिनस्य स्ताद्धस्तो वः प्रशस्तः प्रणिपतनकृतावाहतानां स वृद्धयै ॥ ७ ॥ वज्रिन्वज्रं समस्ति प्रकटतरमिदं मेऽपि मा गर्वितो भू यक्ष क्षिप्रं जहीहि त्वमपि निधिमदं शङ्खपद्मौ यतः स्तः । अम्लानौ मय्यपीमाविति परिहसतीवोच्छलद्भिर्मयूखै व्यख्यायां यन्नखेभ्योऽखिलसुखकृदसावस्तु वो जैनहस्तः ॥ ८ ॥ जेता जावूर्जितौजा विजयिजविगजभ्राजि सद्वाजिराज्यां तेजोभाजां जजौर्जाविजितजनजितां स्वौजसा दुर्जनानाम् । योऽन्यब्जोऽजातजाड्यो जगति जिनशयो जम्भजित्पूजितौजा अज्यायो जन्मेबीजं जयतु सरैजसौर्जित्यजित्सोऽञ्जसा वः ॥ ९ ॥ भित्त्वा दोषानुषङ्कं जनवनजवनं बोधयामीद्धधाम्ना मोत्कर्षं सूर्य कार्षीरिति मम पुरतो दर्पतो हन्त यत्तत् । १. उर्वीरुहोऽत्राशोकः. २. त्रिदशसमूहैः ३. मदनजयिनः ४. हस्तपक्षे विवराः पक्षिश्रेष्ठा हंसादयस्तच्चिहाङ्कितः ५. सत्काराह:. ६. कमलो हरिणः. ७. शयो हस्तः. ८. हे कुबेर. ९. 'जजि युद्धे' । जजन्तीति जजा योधास्तेषामूर्जा बलं तेनाविजितं जनं जयन्ति ये तेषाम् १०. न विद्यते न्यब्ज उपतापो रोगो वा यस्य. ११. हस्तः १२. अश्रेष्ठम्. १३. कर्म. १४. सह रजसा वर्तन्ते सरजसाः सरागा अज्ञानिनो मिथ्यादृष्टयस्तेषामौजित्यं बलवत्त्वं जयतीति सः १५ जनरूपकमलवनम्. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy