SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ९६ www.kobatirth.org काव्यमाला | Acharya Shri Kailassagarsuri Gyanmandir प्रख्यातादच्युतश्रीवरवसतितया शेषकान्त्योपगूढात्सैन्मीनात्क्षीरैनीरेश्वरत इव यदयोर्युगान्निर्गता भा । वेलेव प्लावयन्ती नखमणिकिरणोन्मिश्रिता श्रीमदब्जश्रेणीं विश्वंभरावद्भवदनभिमतं तीर्थपोऽसौ भिनत्तु ॥ १९ ॥ मा त्यभावात्कलिकलिलभराक्रान्तमत्यन्तमेतत्र्त्यांतालापारपङ्के त्रिभुवनभवनं द्रागितीवावधार्य । त्वष्टावष्टम्भनार्थं प्रचुरभरसहौ निर्मिमाते यदङ्घी वज्रस्तम्भाविवासौ निखिलसुखखनीर्वो विधत्तां यतीन्द्रः ॥ २० ॥ दुर्गे स्वर्गापवर्गाध्वनि संदरितया स्यन्दनः संस्यदागस्तिग्मांशूत्तप्तजन्तून्प्रति वरविटपी छायया संयुतत्वात् । सद्भूत्याहूतिमन्त्रः सति धननिधने व्यक्तवर्णत्वतो वः सिद्ध्यध्वन्यध्वनीनानवतु स मुनिपः पादपद्मो यदीयः ॥ २१ ॥ यत्पादैः पारिजातक्षितिरुहमहिमा हानिमानीयतेऽहि" भ्रातृव्यायाप्ययोषाः ः प्रमदभरनमन्मस्तकस्स्रस्तदाम्नः । द्राग्भूयो भूषयद्भिः शुचिरुचिनखरुमञ्जरीकर्णपूरैः पापाकूपारवारिप्रतरणपटुतां तीर्थंकृद्वः स दध्यात् ॥ २२ ॥ सर्वोर्वीभृत्प्रबर्हप्रणतिपरशिरःश्रेणिचूडामणिद्यु त्संदोहालीढमूढम्रदिम नखमयूखोल्लसत्केसरालि । वल्ग्वङ्गुल्यग्रपत्रं सकमलममलं पादयुग्मं यदीयं भात्यादित्यो मिश्रं नलिनमिव स वोsवद्यमर्हन्हिनस्तु ॥ २३ ॥ प्राज्यप्रौढप्रमादप्रतिभटनिधनप्राप्तदीप्रप्रतापा प्रोच्चैः प्रीतिं प्रयान्ति प्रतिकलममलान्प्राणिनः प्रेक्षमाणाः । १. शेषनागस्य कान्त्या अशेषया पूर्णया कान्त्या च २. सन्तो विद्यमाना मीना लाञ्छनरूपा यत्र. ३. क्षीरसमुद्रातू. ४. पादतलवर्तिनीं लाञ्छनरूपां पद्मपति विश्वभरावद्भूमिवत् ५ तपश्चरणाभावात्. ६. नरककर्दमे त्रिभुवनरूपं गृहं मा पतन पततु. ७. विधात्रा. ८. सच्चऋयुक्ततया ९ सह स्यदेन वेगेन यदागः पापं तदेव तिग्मांशु:. १०. अहिर्वृत्रासुरस्तस्य भ्रातृव्यः शत्रुरिन्द्रस्तस्यायाप्या अनवद्या योषाः स्त्रियोऽप्सरसः. ११. द्युत्संदोहो दीप्तिसमूहः. For Private and Personal Use Only
SR No.020312
Book TitleDharm sharmabhyudayam
Original Sutra AuthorN/A
AuthorHarichandra Mahakavi, Kashinath Sharma,
PublisherNirnaysagar Yantralaya Mumbai
Publication Year1888
Total Pages332
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy